________________
कुमारपाल दप्राभृतीकृत्य श्रीउदयनामात्यवीरव्रतादि निवेद्य राज्ञा सह बाहडाम्बडगृहे गत्वा तयोः शोकमुत्तार्य प्रोचुः॥ युवां यदि प्रवन्धः ।
पितुर्भक्तौ, धर्ममर्मविदावपि । उद्भियेथां तदा तीर्थे, गृहीत्वा तदभिग्रहान् ॥१॥ ऋणमन्यदपि प्रायो, नृणां दुःखाय ॥ ७२॥
जायते । यद्देवस्य ऋणं तत्तु, महादुःखनिबन्धनम् ॥ २॥ स्तुत्याः सुतास्त एव स्युः, पितरं मोचयन्ति ये । ऋणाद्देवऋ-15 णात्तातं, मोचयेथां युवां ततः॥ ३ ॥ सवितर्यस्तमापन्ने, मनागपि हि तत्पदम् । अनुद्धरन्तस्तनयाः, निन्द्यन्ते शनिवजनैः॥४॥ इति तद्वचोऽमृतैरुल्लासितौ बाहडाम्बडावेकैकमभिग्रहं जगृहतुः । श्रीवाहडेन निजापरमातृकाम्बडबन्धवे । दण्डनायकपदं दापितम् । स्वयं राजाज्ञामादाय रैवतके त्रिषष्टिलक्षद्रव्यव्ययेन सुगमां नवां पद्यामम्बिकाप्रक्षिप्ताऽक्षतमार्गेण कारयित्वा श्रीशत्रुञ्जयतलहट्टिकायामावासान् दापयित्वा ससैन्यस्तस्थौ । मेलिता अनेके सूत्रधाराः । चैत्योद्धारं श्रुत्वा समायाता बहवो व्यवहारिणः स्वलक्ष्मीव्ययेन पुण्यविभागलिप्सया । तदवसरे च टीमाणकवास्तव्यो भीमः कुतपिकः पद्रम्मनीविकस्तत्र कटके घृतं विक्रीय शुद्धव्यवहारेण रूपकाधिक द्रम्ममर्जयत् । रूपककुसुमैः श्रीनाभेयं मनोरङ्गेण पूजयित्वा पश्चादायातः कटकान्तरितस्ततो भ्रमन् श्रीवाग्भटमन्त्रिणं पटमण्डपासनस्थमनेककोटीश्वरव्यवहारिश्रेणीसेव्यमानं दौवारिकैरी क्रियमाणोऽपि दृष्टवान् दध्यौ च-अहो! मर्त्यतया तौल्यमस्य मेऽपि गुणैः पुनः। द्वयोरप्यन्तरं रत्नोपलयोरिव हा! कियत् ॥१॥श्रीयतेऽयं श्रियाऽश्रान्तं, पुरुषोत्तमविभ्रमात् । तदीय॑येव श्रीयेऽहमलक्ष्म्या पुरुषाधमः॥२॥ स्वकीर्तिस्पर्द्धयेवाऽयं, मन्त्री विश्वोदरम्भरिः। अहं तु हतको नाऽस्मि, स्वनिर्वाहेऽपि शक्तिमान ॥३॥ महान्तोऽपि स्तुवन्त्येनं, दानमानवशीकृताः । दारिद्रयोपद्रवोद्विग्नाः, स्तौति मां मत्प्रियाऽपि न ॥४॥ एता
ACCOLORCAMRURMER
CLASARAM
Jan Education Internatione
For Private Personal Use Only