SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ कुमारपालज्ञाकारितादिगुणसंपत्तोषितया प्रतिदिनप्रवर्द्धमानप्रेमप्रकर्षातिशयया कृपासुन्दरीदेव्या सह निस्सीमसौख्याम्बुधिमग्नो प्रबन्धः धर्मसाम्राज्याद्वैतमयं विश्वं चकार । अथैकदा ब्रह्मकविः कृतकृत्रिमदेवरूपः केनाप्यनुपलक्ष्यमाणः करगृहीतलेखपत्रः सभायामायातः । कृतप्रणामः पृष्टो राज्ञा, भोः! कुतः कस्त्वं समागतः ? । तेनोक्तम् , देव ! देवेन्द्रेण प्रेषितोऽस्मि युष्मदन्तिके लेखसमर्पणाय इत्युक्त्वा लेखमर्पितवान् । सभायां लेखः प्रस्फोट्य वाचितः । यथा स्वस्तिश्रीमति पत्तने नृपगुरुं श्रीहेमचन्द्रं मुदा, स्वःशक्रः प्रणिपत्य विज्ञपयति स्वामिन् ! त्वया सत्कृतम् । चन्द्रस्याङ्कमृगे यमस्य महिषे यादस्सु यादःपतेर्विष्णोर्मत्स्यवराहकच्छपकुले जीवाभयं तन्वता ॥१॥ तस्य राजा लक्षं पारितोषिकमदात् । श्रीसूरिपार्चे पुनर्वाचितः । एवं नानावदातोद्भूतयशः कपूरपूरसुरभितभुवनाभोगः कुमारनृपतिरथैकदा सुराष्ट्रादेशीयं समरनामानं नृपं विग्रहीतुं श्रीमदुदयनमन्त्रिणं सेनानायकं कृत्वा सकलसाम|न्तकटकबन्धेन प्राहिणोद्राजा । स तु पादलिप्तपुरे वर्द्धमानं नत्वा श्रीयुगादिदेवं निनंसुः पुरःप्रयाणकाय समग्रसामन्तानादिश्य स्वयं शत्रुञ्जये जगाम । विशुद्धश्रद्धामहोत्सवैः स्नात्रपूजाऽऽरात्रिकादिकं विधाय श्रीजिनावग्रहाद्वहिः स्थित्वा तृतीयनैषेधिकी कृत्वा चैत्यवन्दनां यावद्विधत्ते तावत्प्रदीपवर्तिमादायोन्दुरः काष्ठमयप्रासादबिले प्रविशन् देवाङ्गा चकै-16 स्त्याजितः । तदनु मन्त्री स्वसमाधिभङ्गकाष्ठप्रासादापायसंभावनादिदूनो ध्यातवान् ॥ धिगस्मान् क्षितिपापार-व्यापारैकपरायणान् । जीर्ण चैत्यमिदं ये न, प्रोद्धराम क्षमा अपि ॥१॥ नृपव्यापारपापेभ्यः, सुकृतं स्वीकृतं न यैः । तान्8 धूलिधावकेभ्योऽपि, मन्येऽधमतरान्नरान् ॥२॥ तया श्रिया च किं श्माप-पापव्यापारजातया । कृतार्थ्यते न तीर्थादौ, ॥ ७१ ॥ in Education Inter na For Private & Personel Use Only www.jainelibrary.org
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy