________________
SANSKRISHABAR
सर्वे सहर्ष प्रियं नः सहसोपसृत्य जयतु श्रीराजर्षिः। सम्यग्दृष्टिदेवाः पुष्पवृष्टिं व्यधुः । सर्वत्र जयजयारवः । श्रीपर-15 माहतो धर्मराजं प्रणम्योवाच, हे श्रीधर्मभूमीन्द्र ! त्वदनुग्रहान्निस्तीर्णप्रतिज्ञोऽस्मि तदलङ्कुरु स्वराजधानी निर्मलमनोवृ-I त्तिमिति विज्ञप्तः परमां मुदमधिगतः सन् श्रीधर्मोऽपि स्वराज्यपदवीमारोपितः प्राह श्रीकुमारभूपम् , राजन् ! भूयः| किं ते प्रियं करोमि ? । श्रीचौलुक्यः
निर्वीराधनमुज्झितं विदलितं द्यूतादिलीलायितं, देवानामपि दुर्लभा प्रियतमा प्राप्ता कृपासुन्दरी । ध्वस्तो मोहरिपुः कृता जिनमयी पृथ्वी भवत्संगमात् , तीर्णः सङ्गरसागरः किमपरं तत्स्याद्यदाशास्महे ॥१॥
तथाऽपीदमस्तुश्रीश्वेताम्बरहेमचन्द्रवचसा पात्रे मम श्रोतसी, श्रीसर्वज्ञपदारविन्दयुगले भृङ्गायितं चेतसः । त्वत्पुच्या कृपया समं परिचयो योगस्त्वया सर्वदा, भूयान्मे भुवने यशः शशिसखं मोहान्धकारच्छिदे ॥१॥ एवं श्रीधर्मभूपं स्वराज्य निवेश्य धर्मशालायामागत्य वन्दिताः श्रीगुरुपादाः। विज्ञप्तः सर्वोऽपि मोहविजयश्रीधर्मस्थापनादिवृत्तान्तः । श्लाघितश्चेत्थम् । यथा
सत्पात्रं परिचिन्त्य धर्मनृपतिस्तुभ्यं स्वपुत्रीं ददौ, तद्योगात्त्वमजायथास्त्रिभुवने श्लाघ्यप्रियासङ्गमः । स्मृत्वाऽस्योपकृतिं निहत्य च रिपुं मोहाख्यमत्युत्कटं,राज्येऽप्येनमधाः कृतज्ञ ! सुचिरं चौलुक्य ! नन्द्यास्ततः॥१॥ इति श्रीगुरुदत्ताशीर्वादमुदितमनाः स्वसौधमलङ्कृतवान् । तदनु स्वजनकराज्यस्थापनवरिमोहमारितिरस्कारसततात्मा
Jan Education
For Private 3 Personal Use Only