________________
कुमारपाल
प्रबन्धः ।
COCOCCCCCCCCESCORCAMER
यमातिथी कार्य एव । मोहः
रागद्वेषमनोभवप्रभृतयस्तिष्ठन्तु वा यान्तु वा, किं तैनोम न मे क्वचित् परमुखप्रेक्षी जयाडम्बरः । एकोऽप्येष तवाहमाहवतले त्रैलोक्यजिष्णुर्व्ययं, शस्त्रैर्निस्त्रपनश्यतोऽपि निशितैर्नेष्ये व्रतप्राणितम् ॥१॥
चौलुक्यःअस्त्रं शीघ्रमरे! विमुश्च समरे त्वं याहि चेजीवितुं, वाञ्छस्यत्र तवैव नश्यति जने शस्त्रं न मे वल्गति । नो चेदेतदकाल एव भविता संग्रामसीमाङ्गणं, प्रत्यौः प्रतिपक्षपक्ष्मलदृशां नेत्राम्बुभिः पङ्किलम् ॥१॥ मोहःदृष्टः पूर्वमहं त्वया न कथमप्युच्चैरभाग्योदयात् , तत्किं न प्रसभं श्रुतोऽप्यरिवधूवैधव्यदीक्षागुरुः । येनैवं पुरगोपुरैकसुहृदा वक्रेण वलगन्नलं, धत्से सुप्तमृगारिजागरविधि स्वं हन्तुमेव स्वयम् ॥१॥ अरे मोह ! किमेवंविधवाग्डम्बरमात्रमातनो मुञ्च मुञ्च प्रथम प्रहारं दत्तोऽयं तवाऽवकाशः। अप्रहरत्सु प्रहरणकलाकुशला न खलु चौलुक्याः ॥ शृणु किञ्च प्रतिज्ञां मे, जित्वा त्वां प्रधनेऽधुना । धर्म चेत्स्थापयेद्राज्ये, तदाऽहं वीरकुञ्जरः ॥१॥ तन्निशम्य भृशं क्रुद्धो, मोहो वीरधुरन्धरः । अस्त्राणि वर्षितुं लग्नो, जलानीव पयोधरः ॥२॥राजाऽपि प्रत्यस्वैस्तानि निराकृतवान् । एवं रणोत्सवे श्रीराजर्षिब्रह्मास्त्रमादाय यावन्मोहं निपातयति तावत्
तैस्तैः शस्त्रैरमोघैः स्वजनधनवधूसङ्गसाम्राज्यमुख्यैः, कुण्ठीभूतभर्तुः पविमयकवचं बिभ्रतो यौगमङ्गे। मुक्त्वा लजां रणं च द्विप इव सहसा सिंहनादेन दैन्याद्गीर्वाणैश्यमानः सदयमयमपक्रान्तवान् मोहराजः॥१॥
G
॥७
॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org