________________
"गर्जद्गजेन्द्रभ्रमतः पयोदवृन्देऽपि यः सज्जयति क्रमं स्वम् । दृग्गोचरं तस्य गता मृगारेः, किमक्षता याति कुरङ्गजातिः॥१॥"
द्वेषः-देव! मर्त्यमात्रतपस्विनि कथं महान् संभ्रमः? किं न विदितमात्मसूनोविक्रमललितम् । यतः"दन्ताग्रपातैर्महतो महीध्रान् , समूलका कषति क्षितौ यः । क्षुद्रुमोन्मूलनमात्रमस्य, न पूरयेत्केलिमपि द्विपस्य ॥१॥
इत्यादिना परेष्वपि निवारयत्सु मोहराजः प्रोचे, किंबहुनाक्षुद्रक्ष्मापतिकोटिकीटपटली कुड्डाकदोर्विक्रमाऽऽध्मातस्वान्तममुं चुलुक्यनृपतिं हत्वा रणप्राङ्गणे । स्वर्गस्त्रीगणगीतविक्रमगुणः कर्ताऽस्मि निष्कण्टकं, साम्राज्यं भुवनत्रयेऽपि नितमामेकातपत्रं पुनः॥१॥ धर्मः-दुरात्मन् ! विफलमनोरथो भूयाः, पुण्यप्रतिहतममङ्गलम् । ज्ञान:-सर्वथा शासनदेवताः कुर्वन्तु रक्षां राजर्षेः । राजा अवसरप्राप्तोपसर्पणोऽयं कलितशस्त्रः संप्रति मोहभूपः । अप्रहरणं ह्यशस्त्रे कुलव्रतं खलु चौलुक्यानामिति विचिन्त्य मुखाद्गुटिका आकृष्य प्रकटीभूय च जगाद, रे रे दुरात्मन् ! कश्मलाचार ! मोहाधम ! स एष गूर्जरनरेश्वरोऽहं यमात्तशस्त्रस्त्वमन्विष्यसि । शृणु
एषोऽहं भुवनोपकारकरणव्यापारवद्धादरो, हारस्फारमरीचिसोदरयशस्कामो रिपोनिग्रहात् । सोऽहं मोहममुं कृतान्तनगरं नेष्यामि वः पश्यतां, रे रे पञ्च शरादयः ! कृतदयास्त्रायध्वमात्मप्रभुम् ॥१॥ राजानमुदायुधं दृष्ट्वा पलायिता रागादयः । मोहः सक्रोधं-अरे रे ! मनुष्यकीट ! चिरादन्विष्यता प्राप्तोऽसि | तदेष न भविष्यसि । श्रीचौलुक्यः साक्षेप-अपसर रे दुरात्मन् ! परिवारवन्नश्यन्न निवार्यसे, नो चेदमुना ब्रह्मास्त्रेण
CARENCREASONICORRACK
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org