________________
*
*
असौ धर्म परं केन, मुखेन प्राप्तवानिह । यो मया क्लीववच्चक्रे, स्थानभ्रष्टो निजौजसा ॥१॥ वर्षीयस्त्वात्पुरो जीवन्मुक्तोऽयं सांप्रतं मया । करिष्यते रणमुखे, निश्चितं प्रथमाहुतिः॥२॥ युक्तं धर्मोऽतिवृद्धत्वाजज्ञे मरणसंमुखः। परं परार्थं त्वद्भूपः, किं मुमूर्षति मूर्खवत् ॥ ३ ॥ हुँ ज्ञातं धमनन्दन्या, प्रेरितस्तातसंपदे । म्रियतेऽयं हहा! योषिद्वश्यानां कियती हि धीः॥४॥ ___मत्करण मर्तव्यमेभिरिति विधिलिपिसत्यीकरणायायात एवाहं त्वत्पृष्ट एव । त्वमपि स्वस्वामिनं धर्म च रणोत्संगे दर्शयेः। इत्यादिनिर्भसितः समायातो ज्ञानादर्शो नृपपाचँ । मोहोऽपि दुर्ध्यानसेनान्यादिवृतो मात्सर्याभेद्यकवचधारी दुष्कृत्यप्रमादास्त्रपरंपराभासुरो नास्तिक्यद्विपारूढः कुशास्त्रवादित्रध्वनित्रासितानेकलोकः क्रोधादिभटकोटिरक्षितः समायातः श्रीचौलुक्यसेनासन्ने । निवेशितं सैन्यम् । आहूय प्रोत्साहिता रागकेशरिप्रमुखा एवं वदन्ति स्म । तथाहि रागः18 अहो! जाग्रति मयि को धर्मः! कः कुमारपालः? यतः
“अहिल्यायां जारः सुरपतिरभूदात्मतनयां, प्रजानाथोऽयासीदभजत गुरोरिन्दुरवलाम् । इति प्रायः को वा न पदमपदे कार्यत मया, श्रमो मदाणानां क इव भुवनोन्मादिविधिषु ॥१॥"
इत्युक्ते क्रोधः"अन्धीकरोमि भुवनं बधिरीकरोमि, धीरं सचेतनमचेतनतां नयामि । कृत्यं न पश्यति न येन हितं शृणोति, धीमानधीतमपि न प्रति संदधाति ॥१॥"
*******
en Education Inter
For Private Personal Use Only
www.jainelibrary.org