________________
कुमारपाल
॥ ६८ ॥
2x
पार्श्वथे मोहनृपमन्त्रिणा कदागमेन, भो दूत ! कस्त्वं ? केन च प्रहितः ? किमर्थं ? चेत्युक्ते ज्ञानदर्पणः प्राह, हंहो मोहमन्त्रिन् ! ज्ञानदर्पणाह्वयः श्रीचौलुक्यचक्रवर्तिनाऽभ्यमित्रीणनृपश्रेणिशिरोमणिना प्रहितोऽस्मि । ज्ञापितं च श्री चौलुक्यसिंहेन, यदुत भो मोह ! त्वयाऽद्य दुष्कलिवलावष्टम्भेन पराभूय निर्वासितः श्रीधर्मनृपतिः, स च न्यायनिष्ठः समाश्रितः सांप्रतमस्मद्राजधानीम् । बहूपकृतश्च श्रीगुरुगिरा । तुष्टेन च श्रीधर्मभूभुजा गुरूपरोधप्रेरितेन दत्ता कृपासु न्दरी निजसुता श्री कुमारभूमीभुजे । जातः संबन्धवन्धः । संप्रति तु शरणागतवज्रपञ्जर आश्रितवत्सलश्च समीहते श्वशुरं स्वराज्येऽभिषेक्तुं कृतज्ञचूडामणिः श्रीचौलुक्यकुलपर्वतः । संप्राप्त एव त्वामभिषेणयितुं ससैन्यश्रीधर्मसहायः श्री चौलुक्यस्त्वत्पुरासन्ने । तस्मात्तत्रागत्य तदाज्ञामाल्यसुरभितं कुरु स्वशिरः । तदनु श्रुत्वैतन्मोहमहाराजो मुखमोटिकापूर्व प्राह रे दूत ! वाचाट किमेवं प्रलपसि ? कोऽयं पुंष्टिट्टिभः कुमारपालः ? यदेवं निर्वासितवराकधर्मनृपाधमप्रेरितो मां त्रिभुवनागञ्जेयपराक्रममभिभवितुमभिवाञ्छति । न खलु सकलत्रिभुवनाभोगाक्रमणालङ्कमणप्रतापवैभवः श्रीमोहभूमीपालः परोल क्षैरपीदृशैर्नृपकीटकैर्भापयितव्यः । रे दूताधम ! याहि ज्ञापय स्वराज्ञे समागत एव मोहः । ज्ञानदर्पणः प्रोचे, रे मोह ! नृपपाश ! किमेवं गर्जसि ? शृणु -
Jain Education International
"यस्त्वां प्राक् सपरिग्रहं निहतवान् ध्यानाग्निशस्त्रत्विषा तत्पादाम्बुजषट्पदो विजयते चौलुक्यचन्द्रो नृपः । येनेदं तत्र वल्लभं निजपुराद्देशाच्च निर्वासितं द्यूताद्यं विटपेटकं शितिमुखं तत्किं मुधा गर्जसि ? ॥ १ ॥” मोहराजः पुनरूचे, रे दूतः -
For Private & Personal Use Only
प्रवन्धः ।
॥ ६८ ॥
www.jainelibrary.org