SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ CALCOMME प्रतिपन्नं मेरुचूलासहोदरम् । यतः___ "जं जस्स कयं जं जस्स जंपियं जं च जस्स पडिवन्नं । तं पालंति तह च्चिय, पत्थररेह व सुयणजणा ॥१॥"तथा "प्रारभ्यते न खलु विघ्नभयेन नीचैः, प्रारभ्य विघ्नभयतो विरमन्ति मध्याः । विघ्नैः सहस्रगुणितैः प्रतिहन्यमानाः, प्रारब्धमुत्तमजना न परित्यजन्ति ॥१॥" प्रियाप्रणयवाणीश्रवणप्रोत्साहितः श्रीचौलुक्यो युद्धवीरतामात्मन्याविर्भावयन् श्रीधर्मभूपेन समं विमृश्य प्रारब्धवान् मोहं प्रत्यभिषेणनोद्योगम् । आकारितः सद्ध्यानसेनाध्यक्षः। सजीकारितान्तरङ्गचतुरङ्गसेना । बादिता जैनेश्वरवाणी-1 संग्रामभेरी । मिलन्ति स्म सर्वतो यमनियमादिभटाः । प्रक्षरिताः पवनवेगाः शुभाध्यवसायतुरगाः । गर्जन्ति स्म स्थैर्यधैर्यास्तिक्यानेकानेकपाः । प्रस्थितः शुभवेलायां विजययात्रोचितवेषभृद् जिनाज्ञावज्रशीर्षको नवगुप्तिगुप्ताङ्गः सत्त्व-18 खगब्रह्मास्त्रमूलोत्तरगुणवाणप्रगुणितार्जवावर्जितधनुरादिषटत्रिंशत्प्रहरणदुर्लक्ष्यः श्रीहेचामार्यकृतरक्षाविधिः विंशतिवीतरागस्तवान्तर्धानकारिगुटिकार्पणजातमोहजयनिश्चयः श्रीधर्मशमदमविवेकादिमहासुभटविकटमूर्तिजगदजेयमनोजयगजा-| धिरूढः श्रीचौलुक्यः प्राप्तः काऽपि मोहराजासन्ने प्रदेशे। निवेशितः स्कन्धावारः। प्रेषितश्च ज्ञानदर्पणनामा दूतः।। अज्ञानराशिप्रतीहारेण नीतोऽसौ मोहराजपदि । दृष्टो मोहराजकुञ्जरः । स चैवम् "क्रूराचारचतुष्कपायचरणो मिथ्यात्वकायस्थिती रौद्रााध्यवसायलोचनधरो मीनध्वजोद्यत्करः। रागद्वेषरदाङ्करो भववनकोडे परिक्रीडतां, केषां मोहमतङ्गजो न तनुते वैधुर्यधुर्य मनः॥१॥" RCCC Jain Education international For Private Personel Use Only www.jainelibrary.org
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy