________________
कुमारपाल ॥ ६७ ॥
सहोदरया क्रियमाणलवणोत्तारणविधिः त्रयोदशशतकोटित्रत भङ्गसुभगजन्य लोक परिवृतः श्रीदेवगुरुभक्तिदेशविरतिजानिनीभिर्गीयमानधवलमङ्गलः क्रमेण प्राप्तः पौषधागारद्वारतोरणे पञ्चविधस्वाध्यायवाद्यमानातोयध्वनिपूरे प्रसर्पति विर तिश्वश्वा कृतप्रोङ्खणाचारः शमदमादिशालकदर्शित सरणिर्मातृगृहमध्यस्थितायाः शीलधवलचीवरध्यानद्वय कुण्डलनवपदीहारतपोभेदमुद्रिकाद्य लङ्कृतायाः कृपासुन्दर्याः संवत् १२१६ मार्गशुदिद्वितीयादिने पाणिं जग्राह श्रीकुमारपालमहीपालः श्रीमदर्हद्देवतासमक्षम् । ततः श्री आगमोक्त श्राद्धगुणप्रगुणितद्वादशव्रत कलशावलिं विचारचारुतोरणां नवतत्त्वनवाङ्गवेदीं कृत्वा प्रबोधाग्निमुद्दीप्य भावनासर्पिस्तर्पितं श्रीमाचार्यो भूदेवः सवधूकं नृपं प्रदक्षिणयामास “ चत्वारि मंगलं " इति वेदोच्चारपूर्वम् ॥ ततः
जामात्रे ददिवान् धर्मः, पाणिमोचनपर्वणि । सौभाग्यारोग्यदीर्घायुर्वलसौख्यान्यनेकशः ॥ १ ॥ एवं महेन संपूर्णे, पाणिग्रहणमङ्गले । प्रणमित्रांसं राजाप, सूरिराजोऽन्वशादिति ॥ २ ॥ या प्रापे न पुरा निरीक्षितुमपि श्रीश्रेणिकाद्यैर्नृपैः, कन्यां तां परिणायितोऽसि नृपते ! त्वं धर्मभूमीशितुः । अस्यां प्रेम महद्विधेयमनिशं खण्ड्यं च नैतद्वचो, यस्मादेतदुरुप्रसङ्गवशतो भावी भृशं निर्वृतः ॥ ३ ॥
ततः श्रीकुमारभूपः स्वसदनं प्राप्य विधिना कृपासुन्दरीदेव्याः पट्टवन्धं व्यधात् । तां च सर्वप्रकारैः प्रीतिकारिणीं पश्यन् स्वात्मानं दारवन्तं तयैव मेने कृतज्ञशिरोमणिः श्रीराजर्षिः । अथैकदा प्रियमतिप्रीतं प्रेमपरवशं च ज्ञात्वोवाच धर्मनन्दिनी, हे प्रियतम ! स्थापय पुनः स्वस्थाने मे जनकम्, मोहं जिला पूरयास्मन्मनोरथांश्च । सतां हि
For Private & Personal Use Only
Jain Education International
प्रबन्धः ।
॥ ६७ ॥
www.jainelibrary.org