________________
त्सवः । कृपासुन्दरीति नाम दत्तम् । जाता संप्रति यौवनस्था । तादृग्मनोमतवराऽप्राप्तेर्वृद्धकुमारीति लोके प्रसिद्धा । अथ राजा प्राह भगवन् ! अत्रागमनकारणं निवेदयन्तु । सूरयः प्रोचुः सावधानैः श्रोतव्यम्, राजन् ! राजसच्चित्तपुरे मोह नामा नृपोऽपसदो राज्यं भुनक्ति । स च मोहचरटो लीलयाऽपि राजानं रङ्कयति । शक्रादीनपि स्वाज्ञाकारिणः करोति । महतोऽपि दासीकुरुते । प्रवर्तयति महापापक्रियासु । किं बहुना - त्रैधे जगति कोऽप्यस्ति न देवो नापि मानवः । यस्त दाज्ञां विना स्थातुं शक्नोति क्षणमप्यहो ! ॥ १ ॥ तस्याऽविरतिर्जाया जगत्रयवलभदर्शना सुखासेव्या च । तयोः सुताः कोपाद्याः । पुत्री हिंसानानीति । एवमनयोर्धर्ममोहनृपयोरनादिसिद्धो वैरिभावः कटकवन्धश्च प्रवर्तते । द्वयोरप्यनिशं युद्धोत्सवः । परं कदाचित्कस्यचिज्जयः, अपरस्य तु पराजयः । गतश्च भूयाननेहाः । अत्रान्तरे श्री चौलुक्यो युद्धवीरतयो
सितमनोवृत्तिः प्रोचे, भगवन् ! सम्यगव गम्यमानोऽयं प्रबन्धः प्रीणयति मम सभ्यानां चान्तरात्मानम् । परं द्वयोर्नृपयोरेकदा सैन्यादिस्वरूपं श्रोतुमुत्सुका मनोवृत्तिः, तत्प्रसद्य प्रभवो निवेदयन्तु इत्युक्ते राज्ञा सूरयः, हे परमार्हत ! विचारचतुर्मुख ! श्रीकुमारपाल ! सूक्ष्माभोगेन परिभावनीयमेतन्निरूप्यमाणम् । तथाहि — धर्मनरेन्द्रस्य सदागमो मन्त्री । सदासद्बुद्धिदानदक्षोऽपरावर्त्यश्चापरैर्नृपान्तरैः । विवेकचन्द्रः सेनाध्यक्षो विपक्षक्षोददीक्षितः । शुभाध्यवसायः परिचारकः । सम्यक्त्वयमनियमाद्याः भटाः । किमुच्यते बहुः, राजन् ! धीरशान्तः श्रीधर्मभूमीन्द्रः । अथ मोहनृपते कदागमो मन्त्री सर्वदुर्बुद्धिमूलमन्दिरम् | अज्ञानराशिः सेनानीः । मिथ्यात्वदुरध्यवसाया भटाः । धीरोद्धतश्चायं मोहः । एवं सति संप्रति प्रोच्छलत्प्रबल दुष्टेष्टविघातक कलिकाल सहायिकरालविलसितैः समजनि समुज्जीवितो मोहराजः । प्रवर्तितं सर्वत्र स्वाज्ञैश्व
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org