________________
कुमारपाल-5
वचोभिर्विरक्तस्त्वां स्वराज्यान्निरवासयत् कुमारनृपः। अतः परं स कोऽपि भर्ता करिष्यते यस्त्वदाज्यमस्खलितं करिष्य-16 प्रबन्ध:
दतीत्याश्वास्य स्थापिता स्वपार्श्वे मारिर्मोहेन ॥ इत्युद्दामदयासुधारसभरीवान् समुज्जीवयंस्तजाशीर्वचनैरिव प्रतिदिन ॥६५॥
सर्वद्धिभिर्वर्द्धयन् । हेमाचार्यशुभोपदेशविलसत्तत्त्वप्रकाशोदयः, प्राणित्राणपरायणैकमुकुटश्चौलुक्यचन्द्रोऽजनि ॥ १॥ अथान्यदा कृतप्राभातिककृत्यः पट्टगजाधिरूढः श्रीराजर्षिः श्रीगुरुवन्दनार्थमायातः शालाद्वारे काञ्चन कनी देवकन्यामिव लीलाविलासिनी दृष्टवान् चिन्तितवांश्चेति-निस्सीमनवनवोल्लासिलावण्यामृतसारिणी । प्रीणयन्ती ममात्मानं, कस्यैषात कन्यकाऽद्भुता ॥१॥ ततो वन्दिताः श्रीगुरुपादाः। मिलितेषु सकलसभ्येषु पप्रच्छ सूरीन , भगवन् ! द्वारि दृष्टपूर्वा हृतमन्मनाः कस्येयं कन्या ? किं नाम्नी ? । ततः सूरिरपि राजकुञ्जरं रागातिशयोल्लासिनं ज्ञात्वा तन्मनोविलोभनाय तस्याः कुलशीलादि प्राह, हे चौलुक्यचन्द्र ! दत्तावधानः शृणु । विमलचित्ताहूं पुरं विनयसालमर्यादापरिखोल्वणम् । तत्राद्धर्मनामा नृपः, यन्महिमैवम्| "सुकुलजन्मविभूतिरनेकधा, प्रियसमागम इष्टपरंपरा।नृपकुले गुरुता विमलं यशो, भवति धर्मनरेश्वरसेवया ॥१॥" ___ असौ सेव्यमानस्त्याजयत्यवस्तुप्रतिवन्धम् , प्रवर्तयति सक्रियासु, पालयत्यात्मवत्स्वाश्रितमित्यादिगुणयोगात्सुराजेति प्रसिद्धः । तस्यास्ति विरतिः पत्नी देवेन्द्ररप्यलभ्यदर्शना समग्रैहिकामुत्रिकसौख्यप्राप्तिहेतुः। तयोश्च शमदमादयस्तनूजाः। अथैकदा तयोः पुत्रीजन्म । तेन खिन्नमनोवृत्ती वीक्ष्य सुतापितामहो विश्ववेदी जिनः प्राह, सुता जाता इति किं खेदं । वहथ ? इयं सुतादप्यधिका भवित्री युवयोः स्वभर्तुश्च लोकोत्तरप्रतिष्ठाप्रापकत्वेन । ततो हृष्टाः सर्वे । कृतो जन्मो
Jan Education Internet
For Private Personal Use Only
www.jainelibrary.org