SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ यद्येनां, मतिमें तर्हि कीदृशी ? ॥ ३ ॥ इत्युक्त्वा स्वदेशादिभ्य आनाय्यैकलक्षाशीतिसहस्रमितजालानि, सहस्रशश्चान्यहिंस्रोपकरणानि चौलुक्यमन्त्रिप्रत्यक्षं ज्वालितानि 'हिंसा दग्धा' इति पटहो दापितः स्वदेशादौ । द्विगुणं प्राभृतं दत्त्वा काशीशविसृष्टाः प्रधानाः पत्तनं प्राप्य श्रीहेमाचार्यपुरःस्थितं श्रीकुमारपालभूपं प्रति प्राभृतदानपूर्व सर्व वृत्तान्तं निवे|दितवन्तः । तेनाद्भुतकृत्येन तोषितो गुरुरेवमुपश्लोकयति स्म राजानम् "भूयांसो भरतादयः क्षितिधवास्ते धार्मिका जज्ञिरे, नाभून्नो भविता भवत्यपि न वा चौलुक्य ! तुल्यस्तव । भक्त्या क्वापि धिया क्वचिद्धनधनस्वर्णादिदत्त्या क्वचिद्देशे स्वस्य परस्य च व्यरचयज्जीवावनं यद्भवान् ॥१॥" अत्रान्तरे कश्चित् कविः"स्वस्ति ब्रह्माण्डभाण्डात्प्रणयपरिगतः पद्मभूः पृच्छतीदं, त्वां भो श्रीहेमसूरे! तव विशदयशोराशिनाऽग्रेऽपि पूर्णम् । एतद्ब्रह्माण्डभाण्डं पुनरखिलजगजीवमारीनिवारात्, प्रादुर्भूतं प्रभूतं तदिह कथय मे कुत्र संस्थापयामि ॥१॥" हृष्टेन राज्ञा लक्षं दत्तमिति । एवं नृपस्य हृदये वदने गेहे पुरे देशेषु च स्थानमनामुवती करुणां सपत्नीमिवासहन्ती स्वपितृमोहान्तिकं ययौ मारिः। मोहोऽपि भृशं विलक्षत्वात् बहुकालादर्शनाच्चालक्षयन्नेवमनुयुक्तवान् । यथा "का त्वं सुन्दरि ! मारिरस्मि तनया ते तात ! मोहप्रिया, किं दीनेव पराभवेन स कुतः किं कथ्यतां कथ्यताम् । हेमाचार्यगिरा परायगुणवान् हृद्धहस्तोदरान्मामुत्तार्य कुमारपालनृपतिः पृथ्वीतलादाकृषत् ॥१॥" इत्यादि श्रुत्वा रुष्टः प्राह मोहभूपः, वत्से ! मा रोदीस्त्वं रोदयिष्यामि ते वैरिणः । जानन्नस्मि यद्विप्रतारकहेमाचार्य CARECRUARY in Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy