________________
कुमारपाल
प्रबन्धः ।
॥६४॥
अथान्यदा काशिदेशे वाणारस्यां गोविन्दचन्द्राङ्गजः श्रीजयचन्द्रो नृपः सप्तशतयोजनभूमीभुक्, अन्यराजकं दासप्रायं मन्यमानः, चत्वारिंशच्छतगज-पष्टिलक्षवाजि-त्रिंशल्लक्षपदाति-द्वादशशतपित्तलमयनिस्वानादिऋद्धिसमृद्धो, गङ्गायमुनायष्टी विना क्वापि गन्तुं न शक्नोतीति पङ्गुराजेति बिरुदं वहति । तस्य गोमती दासी षष्टिसहस्राश्वेषु प्रक्षरां निवेश्याभिषेणयन्ती परचक्रं त्रासयति । राज्ञः श्रम एव कुतः। तत्र प्रायः सर्वेषामपि वर्णानां मीनाशनतया हिंसा महीयसीं श्रुत्वा तन्निवारणाय एक पटं पुण्यपापफलभोगभूमिस्वर्गनरकस्थदेवनारकादिविचित्रचित्रमनोहरं मध्यदेशस्थसिंहासनाधिरूढश्रीहेमाचार्यमूर्तितत्पुरःस्वमूर्ति विन्यासश्रिया सकलविश्वविलोकनीयं द्विकोटिस्वर्ण-द्विसहस्रजात्यतुरगरत्नादि। च प्राभृतं समर्प्य वाणारस्यां मन्त्रिणः प्रहिताः । स्थिताः कियन्तं कालम् । पूर्वमेव स्वर्णादिप्रदानैर्वशीकृता राजवाः । मेलिताश्च तैः श्रीजयचन्द्रराज्ञः। कृतोपदा यावता चित्रपटं विलोकयति राजा तावता विज्ञप्तं सचिवैः, हे काशीश ! इयं राजगुरुमूर्तिः, तत्पुरश्चायमस्मद्राजा श्रीचौलुक्यः, श्रीगुरुणा नरकस्वर्गप्राप्तिहेतुहिंसाजीवदयाफलभोगभूमिनरकादिदर्शनेन प्रबोधितोऽस्मन्नृपः। प्रतिपन्नश्च जीवदयाधर्मः । वादिताः सर्वत्रामारिपटहाः। संप्रति न प्रवर्तते हिंसा निर्वासिता स्वदेशेभ्यो मारिर्जगद्वैरिणी । सा सांप्रतं श्रीकाशीशदेशं व्यामुवत्यस्ति । ततस्तनिवारणाय स्वगुरुमूर्तिहेमहयादिप्राभृतहस्ता अत्र प्रहिताः स्म । इति मन्त्रिगिरा तेन च तादृशप्राभृतेनान्तस्तोपितः प्राह श्रीजयचन्द्रराजा सर्वसभासमक्षम्-युक्तं श्रीगूर्जरो देशो, विवेकेन बृहस्पतिः। सर्वतो दीप्यते यस्मिन्नीदृग्भूपः कृपामयः॥१॥ कियानुपायः क्लुप्तोऽस्ति, जीवरक्षाप्रवर्तने । तमेव धन्यं मन्येह, पुण्ये यस्योल्वणं मनः॥२॥ स स्वयं कारयन्नस्ति, कृपां तत्प्रेरितोऽप्यहम् । न कारयेयं
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org