________________
कुमारपाल व्यतिकरः। श्रुत्वा चैतत् सूरिः प्राह, मन्त्रिन् ! कृतं मृत्युवार्तयाऽपि, आनय शीघ्रमुष्णोदकं, येन सूरिमन्त्रेणाभिमन्य|| प्रवन्धः ।
ददामि तदानीते तथैव कृत्वाऽर्पितं पयः। मन्त्री गतो नृपपार्थे, दर्शितं गुरुप्रसादीकृतं पयः।राजाऽपि मूर्त श्रीगुरुप्रसादमिव ॥६३॥
मन्यमानस्तत्पयः पपौ, शरीरं छण्टितम् , तेन च पीतमात्रेण सिद्धरसेनेव राज्ञो देहो देदीप्यमानकान्तिमयः सकलकल्याणमयश्च जज्ञे ॥ महान् हर्षस्ततो राज्ञो, मन्त्रिणोऽप्यजनि क्षणात् । वपुर्वीक्ष्याधिकज्योतिः, पूर्वतोऽपि जलात्ततः॥१॥
वाचामगोचरः सूरेः, प्रभावो जगदद्भुतः । ईदृक्षमपि यः कष्टं, धन्वन्तरिरिवाहरत् ॥२॥ अहो ! गुरोमयि महती कृपाहलुता, निस्सीमः श्रीजैनमन्त्राणां महिमा इति परस्परमानन्दमेदुरवार्तालापैर्नृपमन्त्रिणो रात्रिराक्षसी प्रणष्टा। जातः प्राभा-17
तिकोत्सवः । श्रीचालुक्योऽपि हस्त्यारूढो धृतश्वेतातपत्रः सर्वसामन्तादिपरिवृतः श्रीगुरुचरणारविन्दवन्दनार्थ समागाद्यावत्तावद्धर्मशालाप्रथमप्रवेशे स्त्रीकरुणस्वरं शुश्राव । ततस्तामेव रात्रौ दृष्टां कण्टेश्वरी मन्त्रयन्त्रितां च पश्यति । साऽपि देवता-राजन् ! मां जीवन्तीं मोचय श्रीप्रभुप्रयुक्तमन्त्रबन्धात् । तवाज्ञाऽवधिदेशेषु जीवरक्षातलारकत्वं करिष्यामीति राजानं विज्ञपयन्ती श्रीगुरून् प्रसाद्य मोचिता । तदनु अष्टादशदेशेषु जीवरक्षातलारतां कुर्वती सुखेन तिष्ठति राजभवनद्वारे । यदुक्तं च"या पूर्व नवमीमहेषु महिषस्कन्धत्रुटत्कीकसत्राट्रकारैरजनिष्ट कर्णकटुकैः कण्टेश्वरी नश्वरी।
I ॥६३॥ सा पीयूषपराङ्मुखी रसयति श्रीहमसूरेगुरोगीतं मारिनिवारि राजभवनद्वारि स्थिता सुस्थिता ॥१॥" ' शालान्तर्गत्वा गुरुपादपमं वावन्ध हस्तयुगमायोज्याह भूमीश्वरः, भगवन् ! जिह्वयैकया त्वत्प्रभावो जगज्जीवातुः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org