________________
सर्वजनीन
खलु धर्मसाधना । न हि तुंबमि विण
यस्तु स्वामिरक्षैव कार्या । यतः___“जेण कुलं आयत्तं, तं पुरिसं आयरेण रक्खिज्जा । न हि तुंबंमि विणडे, अरगा साहारगा हुँति ॥१॥"
"शरीरमाद्यं खलु धर्मसाधनं । "यस्मिन् सर्वजनीनपीनमहिमा धर्मः प्रतिष्ठां गतो, यस्मिंश्चिन्तितवस्तुसिद्धिसुखदः सोऽर्थः समर्थः स्थितः। यस्मिन् काममहोदयौ शमरसीकाराभिरामोदयौ, सोऽयं सर्वगुणालयो विजयते पिण्डः करण्डो धियाम् ॥१॥" अतः स्वामिन् ! स्वात्मरक्षायै पशवो दीयन्ते देवीभ्यः, इति मन्त्रिवचः श्रुत्वा निःसत्त्वो वणिग् भक्तिग्रथिलो भक्तिवचांसि भाषते इत्यादि वदति स्म राजा॥शृणु-भवे भवे भवेद्देहो, भविनां भवकारणम् ।न पुनःसर्ववित्प्रोक्तं, मुक्तिकारि कृपाव्रतम् ॥ १॥ अथिरेण थिरो समलेण निम्मलो परवसेण साहीणो । देहेण जइ विढप्पइ, धम्मो ता किं न पजत्तं ॥२॥ तथा-आराधितो जिनो देवो, हेमसूरिगुरुर्नतः । निर्मितश्च दयाधर्मो, न्यूनमद्यापि किं मम? ॥ ३ ॥ श्वासश्चपलवृत्तिः स्यात् , जीवितं च तदात्मकम् । तत्कृतेऽहं कथं मुञ्चे, स्थिरां मोक्षकरी कृपाम् ॥ ४ ॥ मरणात्पापी बिभेति न पुण्यवान् । यतः
“अहियं मरणं अहियं, च जीवियं पावकम्मकारीणं । तमसंमि पडंति मया, वेरं वटुंति जीवंता ॥१॥" ततस्त्वरस्व, कुरु चितां चन्दनैः, रात्रिगुप्तकर्मकामधुक इत्युक्तो मन्त्री राजानं प्राह पुनः, राजन् ! एकशः श्रीगुरवः पृच्छयन्ते, गुर्वादेशवशंवदानां गुरुरेव प्रमाणं इत्युक्त्वा राजानमाश्वास्य गतः श्रीहेमचन्द्रसूरिपार्थे निवेदितश्च सर्वोऽपि
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org