________________
कुमारपाल
प्रबन्धः।
६१॥
हिंसां समुच्छिन्दति । शङ्के शङ्करवल्लभाऽपि महिषप्राणोपसंग्राहिणी, संत्रासाकुलचित्तवृत्तिविधुरा धत्ते तनो तानवम् ॥ ५॥ कलाकलापैः स्तुमहे महेन्द्र, श्रीहेमचन्द्रं नुमहे न चन्द्रम् । ररक्ष दक्षः प्रथमः समग्रान् , मृगान् ।
यदन्यो मृगमेकमेव ॥ ६॥ तथादा“तं च मांसं च सुराच वेश्या, पापदि चौर्य परदारसेवा । एतानि सप्त व्यसनानि लोके, घोरातिधोरं नरकं नयन्ति ॥१॥
ताद्राज्यविनाशनं नलनृपः प्राप्तोऽथवा पाण्डवाः, मद्याकृष्णनृपश्च राघवपिता पापड़ितो दूषितः । मांसाच्छ्रेणिकभूपतिश्च नरके चौर्याद्विनष्टा न के ?, वेश्यातः कृतपुण्यको गतधनोऽन्यस्त्रीमृतो रावणः ॥२॥"
इत्थं ह्यनथहेतुत्वाद् , तादीन्यपि भूपतिः । हिंसायाः कारणानीति, निषिध्य निखिले जने ॥१॥ पटहोद्घोषणापूर्व मृन्मयानि नृरूपाणि मपीलिप्तमुखानि सप्तापि व्यसनानि रासभमारोप्य काहलादिवादनादिना चतुरशीतिचतुष्पथभ्रमणयष्टिमुष्ट्यादिहननाद्यनेकविडम्बनापूर्व पत्तनान्निजान्यदेशाच्च निरवासयत् । एवं निरपायां जन्तुरक्षा कारयित्वा श्रीगुरोरग्रे धर्म शृण्वन् सुखानन्दामृतोपशान्तपापतापो यावदास्ते तावन्नवरात्रेषु प्राप्तेषु देवतार्चका आगत्य भूपमेवं व्यजिज्ञपन् , हे श्रीचौलुक्यचन्द्र ! कण्टेश्वर्यादिकुलदेवतानां बलिपूजार्थ सप्तम्यष्टमीनवमीदिनेषु यथाक्रम सप्ताटनवशताजमहिषा दीयन्ताम् , नो चेद्देवता विघ्नकारिण्यो भवन्ति । राजतदाकर्ण्य किं कार्यमधुना? इति गुरुं पप्रच्छ ।। श्रीहेमसूरिः, राजन् ! देवता जीवान्न घ्नन्ति, मांसं च नाश्नन्ति, अमृताहारित्वात् तेषामिति जैनेन्द्रं वचः प्रमाणमेव । परं केलीकिलत्वेन काश्चिद्दुष्टदेवता जीवान् मार्यमाणान् दृष्ट्वा तुष्यन्ति परमाधार्मिकवत् । एते देवार्चका एव देवीपूजा
CARRIORSERICA
॥६१॥
गन्न मन्ति, मासण्यो भवन्ति । राजतदायसम्यष्टमीनवमर्मादिनवाचका
Jain Educational
For Private & Personal Use Only
www.jainelibrary.org