________________
द्वारे बन्धिताः । एवं प्रवर्त्तमाने जीवरक्षामहोत्सवे श्रीकुमारपालनृपः किं कोऽपि कुत्राऽपि जन्तून् हिनस्ति न वा ? इति ज्ञातुं विष्वक् प्रच्छन्न चरान् स्वचरान् प्रैषीत् । ते चाजस्रं सर्वदेशेषु भ्रमन्तो हिंसकान् प्रेक्षमाणाः सपादलक्षदेशे कस्मिंश्चिद्रामे महेश्वरवणिजा वेणीविवरणे भार्यया शिरःकर्षितां हस्ते मुक्तां यूकामेकां व्यापाद्यमानां दृष्टवन्तः । ततस्तैश्चरैः स श्रेष्ठी यूकासहितः पत्तने नीतो राज्ञोऽग्रे । राजाऽऽह, रे दुष्टचेष्टित ! किमिदं दुष्कर्म कृतम् ? इत्याह । श्रेष्ठी प्राह एषा मम मूर्द्धनि मार्ग कृत्वा रक्तं पिबतीत्यन्यायकारित्वाद्व्यापादिता । राजा, रे दुष्टवादिन् ! जीवानां ६ स्वस्थितिर्दुस्त्यजा इति जानन्नपि यथैनां हतवांस्तथा ममाज्ञाखण्डनापराधकारी त्वमपि हन्तव्यपङ्कौ प्राप्तः । यदि रे ! * जन्तुहत्या पातकान्न विभेषि तर्हि मत्तोऽपि न इति सर्वनगरसमक्षं हक्कितः । मम राज्ये न जीववध इति कृत्वा गृहसर्वस्वं व्ययीकृत्य यूकाविहारं कारय, यथा तं विहारं दृष्ट्वाऽतः परं न कोऽपि जीववधमाचरति । एवं नृपाज्ञया महेश्वरश्रेष्ठिना पत्तने यूकापापप्रायश्चित्ते गृहसर्वस्वेन यूकावसतिः कारिता ॥
एवं चरत्सु चौलुक्यचरेषु क्वापि जन्तवः । न गेहेऽपि वहिर्नापि, केनापि विनिपातिताः ॥ १ ॥ ततः सवत्र ववृधे, जन्तुराशिरनेकधा । तीर्थे यथा जिनेन्द्रस्य, चालुक्यस्य तथा भुवि ॥ २ ॥ अमारिकरणं तस्य वर्ण्यते किमतः परम् । द्यूतेऽपि कोऽपि यन्नोचे, मारिरित्यक्षरद्वयम् ॥ ३ ॥ व्याधान् वीक्ष्य विहारिणः शिशुमृगाः स्वोक्त्या पितृनूचिरे, यामः सान्द्रलतान्तरेष्विह न चेदेते हनिष्यन्ति नः । ते तान् प्रत्यवदन् विभीत किमितो वत्साः ! सुखं तिष्ठत, श्री चौलुक्यभिया निरीक्षितुमपि प्रौढा न युष्मानमी ॥ ४ ॥ आकल्पं भगवानसौ विजयतां श्रीहेमसूरिप्रभुर्यद्वाक्यैर्विहितोद्यमे नरपतौ
Jain Education International
For Private & Personal Use Only
Wainelibrary.org