SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ PI कुमरो जंपइ, इमेसिं मणे जीवदया। राया भणइ, जिणमुणिं विणा न अन्नत्थ सच्चा दया । अण्णे वयणमित्तेणेव । वयंति, न पालंति जीवदयं, तम्हा एयस्स मुणिवरस्स पयपक्खालणजलेण असिवनिवत्ती होही । तहा कए सवत्थ जाया संती । पडिबुद्धो राया। सावओ जाओ । कुमरो कमेण नायकुलसीलादिगुणो नियधूयं कणगवई परिणाविओ रन्ना। शारजं दिन्नं । सवत्थ देसमझे अमारिपडहो दाविओ। अमरपुराओ आगएहिं पुरिसेहिं कहियं, समरसीहो अन्नायपरो पारद्धिगओ पहाणेहिं पंचत्तं नीओ। तत्थ रजं सुन्नं । तओ इच्चाइ सोउं चउरंगवलकलिओ पत्तो अमरपुरे । राया | जाओ। महंतो जीवदयापरो महारज पालेऊण देवो जाओ। मुक्खं कमेण गमिही। समरसीहो अणंतदुक्खभायणं भमिही चाउरंतसंसारे । तम्हा दयापरेहिं होय ॥ जीवदयारहिओ इह भवेवि निहणंगओ समरसीहो । तं पुण कुणमाणो सुहसयाई पत्तो अमरसीहो ॥१॥ लौकिका अपि-पूर्वभवकौलिकत्वे शूलामोतद्राङ्गकजीववधेन भाण्डव्यर्षिभवे जयपुरे चौरप्रवन्धेन सप्तदिनी शूलिकादुःखं सोढवानिति । उक्तं च___ “एकयूकावधात्याप्तो, माण्डव्यः शूलरोपणं । नानाजन्तुकृता हिंसा, कथं दत्ते न दुर्गतिम् ?॥१॥” इत्यादिहिंसाफलान्याहुः । अत्र बहुपदेशा ज्ञातव्याः॥ एवं जीवदया कुमारनृपतेधर्मस्य सज्जीवितं, सर्वत्र प्रतिपादितेति निपुणं ज्ञात्वाऽऽत्मना संप्रति । कुर्वन् शुद्धमनाः स्वयं परजनैस्तां कारयन् भूतले, भूयास्त्वं जगदेकमस्तकमणिर्लोकोत्तरः पौरुषः ॥१॥ एवं प्रोत्साहितः श्रीमान , चौलुक्यपृथिवीपतिः। धर्म दयामयं विष्वक्, प्रवर्तयितुमैहत ॥२॥ ततो वर्णचतुष्टये स्वस्या-181 । Jain Education For Private Personal use only
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy