________________
कुमारपाल छागसुरो सुमरिओ आगओ। तब्बलेण थंभिया पुरिसा, विम्हओ लोयाणं जाओ। सुणिऊणेयं तत्थ भाणुनिवोऽवि प्रबन्धः।
समागओ। दिहो कुमरो। कओ आगमो भे? किमवंति पुच्छिओ नमिउं नरिंदै भणइ, हे महराय ! किमेमे हणिज्जति? न हि पसुवहेण असिवं, नियत्तए अवि य वहुए बाढं । लोए पलीवणंपिव, पलालपूलप्पसंगेण ॥१॥ यतः
"हिंसा विघ्नाय जायेत, विघ्नशान्त्यै कृताऽपि हि । कुलाचारधियाऽप्येषा, कृता कुलविनाशिनी ॥१॥
देवोपहारव्याजेन, यज्ञव्याजेन येऽथवा । नन्ति जन्तून गतघृणाः, घोरां ते यान्ति दुर्गतिम् ॥२॥" तओ भाणुनिवो भणइ, कहं असिवनिवत्ती होही ? कुमरो भणइ, महमंतप्पभावेण । तओ आणाविया कुमारी मंडलेश Fठविया । कप्पूर कुसुमाईहिं पूईआ। अवयरिओ देवो भणइ कुमारीमुहेण ॥
वसइ कमलि कलहंस जिम जीवदया जसु चित्ति । तसु पयपक्खालणजलिइ होसिइ असिवनिवित्ति ॥१॥ एत्थंतरे भाणुराया जंपइ, भद्द ! कहं सो नायबो ? जस्स मणे जीवदया । कुमरो भणइ, परिक्खा किज्जइ । आका-1 रिया सबे दंसणिणो । “पुरो भमंतीइवि अंगणाए, सकज्जलं दिहिजुयं न वत्ति ॥” समस्सा अप्पिया । अन्नेहिं पूरिया-18
"चक्खं चहुई थणमंडलंमि, अणुक्खणं तेण मए न नायं । पुरो भमंतीइवि अंगणाए, सकज्जलं दिडिजुयं न वत्ति॥१॥" Pा इच्चाइ रागदोसकलुसिएहिं पूरिया, न कोवि जीवदयापरिणामलेसोवि । एत्थंतरे छागमोयगो साहू आगओ। तेणावि
G ॥ ५९॥ पूरिया । जहाFI"अणेगतसथावरजंतुरक्खा-वक्खित्तचित्तेन मए न नायं । पुरो भमंतीइवि अंगणाए, सकज्जलं दिठिजुयं न वत्ति ॥१॥"!
Jain Education International
For Private Personel Use Only
www.jainelibrary.org