SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ हापुट्ठो मुणी, किं जीववहाओ सग्गो लब्भइ ? तो मुणी भणइ, नारयतिरियदुहाई पावंति जीववहाओ जीवा । किं बहुणा इत्थ एसेव छगलगो संसयं छिंदिहीति मुणिणा भणिओ छगलगो_ "खड्डखणाविय सई छगल सई आरोविअ रुक्ख । पइंजि पवत्तिओ जन्न सइं किं बुब्बुयहिसु मुक्ख ॥१॥" इमं सुच्चा जायजाइसमरणो ठिओ तुहिक्को । विम्हिएण कुमरेण भणियं, किमेयं ? इति, मुणी कहयइ, रुद्दसम्मो नाम एयस्स पुरिसस्स पिया आसि । एएण खणाविथं इमं तलायं, पालीए आरोविया रुक्खा, पइवरिसं पवत्तिओ जन्नो, छगा| हम्मति । कालेण रुद्दसम्मो मओ जाओछागो। इमिणा पुत्तेण हणिओ एत्थेव जन्ने । पुणो छागो, पुणोवि हओ। एवं पंच | भवा । छछो पुण इमो । संपयं अकामनिजराए लहुकम्मो पुत्तदंसणेण संजायजाईसरणो मा मारेसि मं, तुह पियाऽहं रुद्दसम्मो, जइ न पत्तियसि तो दंसेमि निहाणं घरमझे तुह परुक्खं जे भए निक्खित्तं अत्थि । पुरिसेण नीओ घरमज्झे ।। दंसिअंनिहाणं । खणिए लद्धं । जायपच्चओ बंभणो जन्नं चइऊण सम्मत्तमूलं धम्म पडिवन्नो । छागोऽवि भत्तं पच्चक्खाय साहुदिन्ननमुक्कारो सुरो जाओ। ओहिणा जाऊण कुमारं उवयारिणं सन्निज्झकारी जाओ। अमरसेणकुमरोवि मया | |जीवदया कायबा सबत्थेत्ति नियमं गहिऊण साहुपासे गओ सठाणं । एगया छागसुरेण कहियं, तुह विरुद्धो समरसीहो रजं मुत्तूण अन्नत्थ वच्च, पुणो अवसरे रजे तुममेव राजा । कुमरोवि देसंतरं भर्मतो कुंडिनपुरं पत्तो विमलेण समं मंति15 पुत्तेण । तत्थ भाणुनिवई रज पालइ । तंभि समए तत्थ पुरे महंतं असिवं अत्थि, तस्सोपसमहेउं बंभणाइवयणेण देव-15 याइपुरो पसुवहो रण्णा काराविओ। किजइ रायपुरिसेहिं । तं दट्टण अमरसेणकुमरेण निसिद्धा रायभडा न ठायंति, Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy