________________
कुमारपाल
॥ ५७ ॥
Jain Education
तत्सम्यक्त्वमवाप्य पूर्वपुरुषश्रीकामदेवादिवद्दीर्घायुः सुरमाननीयमहिमा श्राद्धो महर्द्धिर्भव ॥ २ ॥" इत्यादि ॥ एवं महोत्सवे प्रवर्त्तमाने श्रीसङ्घो हर्षप्रकर्षात्, 'धर्मात्मा राजर्षिश्च' अयं श्रीचौलुक्य इति नामद्वयं दत्तवान् । राजाऽपि लब्धविश्वाद्भुतनामद्वयः श्रीसङ्घान् रत्नसुवर्णाभरणपट्टकूलादिभिः पूजयामास । समग्रचैत्येषु महान्तमष्टाहिकामहं कारितवांश्च ॥ विवेकिनां पुण्यवतां धुरि स्थितः, श्रीगूर्जराधीश्वर एष सत्तमः । दुरन्तमिथ्यात्वमलं निरस्य यः, सुनिर्मलात्माऽजनि विश्ववत्सलः ॥ १ ॥ इत्यादि नृपस्तुतितत्परा महाजनास्तदा मङ्गलोपचारान् कुर्वन्ति स्म सर्वत्र । जातश्च मिथ्या विघूककुलेष्वमावास्यावतारः, सम्यग्दृष्टिकुलकमलेषु सततसूर्योदयश्च । किं बहुना -
“भाग्यैर्जागरितं सतामविरतं पुण्यश्रिया गर्जितं, पापैः संकुचितं मुनीश्वरगुणैरुज्जृम्भितं सर्वतः ।
श्रीसङ्घानघमान सैर्विहसितं चौलुक्यभूमीविभो, सम्यक्त्वं समुपेयुषि त्रिभुवने जातः प्रभातोदयः ॥ १ ॥” तस्मिन् प्रस्तावे कश्चित् कविः
“सन्त्यन्ये कवितावितानरसिकास्ते भूरयः सूरयः, क्ष्मापस्तु प्रतिबोध्यते यदि परं श्रीहेमसूरेगिंरा ।
उन्मीलन्ति महामहांस्यपि परे लक्षाणि ऋक्षाणि वै, नो राका शशिना विना बत ! भवत्युज्जागरः सागरः ॥ १ ॥” एतदौचित्यदाने लक्षम् । तदनु श्रीकुमारो महेश्वरादिप्रतिमाः पूर्वजकारिताः सर्वराजन्यसमक्षं ब्राह्मणेभ्यो दत्त्वा चतुविंशतिश्रीजिनप्रतिमाः सौवर्णीः स्वसदने हृदये च स्थापयामास श्रीहेमसूरिपादुकाश्च ॥ स तास्त्रिकालमभ्यर्च्य, कर्पूर
For Private & Personal Use Only
प्रवन्धः ।
॥ ५७ ॥
www.jainelibrary.org