________________
गयणाओतरणी, इकुचित
। दयां विना
कुसुमादिभिः । जज्ञे विज्ञेश्वरः सम्यक्, सुकृतामोदमेदुरः॥१॥ एवं श्रीजिनराजपूजाश्रीगुरुपर्युपास्त्यादिपरः कदाचित् | श्रीचौलुक्यः श्रीहेमाचार्यदीयमानं सर्वजीवदयापालनोपदेशमेवमशृणोत् ॥ तथाहि___ "कल्लाणकोडिजणणी, दुरंतदुरियारिवग्गनिद्दलणी । संसारजलहितरणी, इकुच्चिय होइ जीवदया ॥१॥ किं सुर-1 गिरिणो गुरूयं, जलनिहिणो किं च हुन्ज गंभीरं । किं गयणाओ विसालं, को अ अहिंसा समो धम्मो ॥२॥ देहिनः सुखमीहन्ते, विना धर्म कुतः सुखम् । दयां विना कुतो धर्मस्ततस्तस्यां रतो भव ॥३॥" तथा"ददातु दानं विदधातु मौनं, वेदादिकं चाऽपि विदांकरोतु। देवादिकं ध्यायतु सन्ततं वा, न चेद्दया निष्फलमेव सर्वम्॥१॥"
यदुक्तम्“फलमविकलं ज्ञानं ध्यानं तपांसि च संयमाः, शमदमयमास्तावद्दधुः सदोपचिता नृणाम् ।
नरकसरणी हिंसां त्यक्त्वा जगजनवत्सलां, कलयति जनः सम्यग यावद्दयादयितां हृदि ॥१॥" अहिंसा सर्वजीवानां, सर्वज्ञैः परिभाषिता । इदं हि मूलं धर्मस्य, शेषस्तस्यैव विस्तरः॥१॥ अहिंसापरमो धर्मः, अहिंसैव परं तपः। अहिंसैव परं दानमित्याहुर्मुनयः सदा ॥२॥ कृपानदीमहातीरे, सर्वे धर्मास्तृणाङ्कराः। तस्यां शोषमुपेतायां, कियन्नन्दन्ति ते चिरम् ॥३॥ लौकिकैरपि पद्मपुराणादिषु
"न वेदैव दानैश्च, न तपोभिन चाध्वरैः । कथंचित्सद्गति यान्ति, पुरुषाः प्राणिहिंसकाः॥१॥” तथा"आउं दीहमरोगमंगमसमं रूवं पगिहुँ बलं, सोहग्गं तिजगुत्तमं निरुवमो भोगो जसो निम्मलो।
COMCHACROCHAKOR
Jan Education International
For Private
Personal Use Only
www.jainelibrary.org