SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ गयणाओतरणी, इकुचित । दयां विना कुसुमादिभिः । जज्ञे विज्ञेश्वरः सम्यक्, सुकृतामोदमेदुरः॥१॥ एवं श्रीजिनराजपूजाश्रीगुरुपर्युपास्त्यादिपरः कदाचित् | श्रीचौलुक्यः श्रीहेमाचार्यदीयमानं सर्वजीवदयापालनोपदेशमेवमशृणोत् ॥ तथाहि___ "कल्लाणकोडिजणणी, दुरंतदुरियारिवग्गनिद्दलणी । संसारजलहितरणी, इकुच्चिय होइ जीवदया ॥१॥ किं सुर-1 गिरिणो गुरूयं, जलनिहिणो किं च हुन्ज गंभीरं । किं गयणाओ विसालं, को अ अहिंसा समो धम्मो ॥२॥ देहिनः सुखमीहन्ते, विना धर्म कुतः सुखम् । दयां विना कुतो धर्मस्ततस्तस्यां रतो भव ॥३॥" तथा"ददातु दानं विदधातु मौनं, वेदादिकं चाऽपि विदांकरोतु। देवादिकं ध्यायतु सन्ततं वा, न चेद्दया निष्फलमेव सर्वम्॥१॥" यदुक्तम्“फलमविकलं ज्ञानं ध्यानं तपांसि च संयमाः, शमदमयमास्तावद्दधुः सदोपचिता नृणाम् । नरकसरणी हिंसां त्यक्त्वा जगजनवत्सलां, कलयति जनः सम्यग यावद्दयादयितां हृदि ॥१॥" अहिंसा सर्वजीवानां, सर्वज्ञैः परिभाषिता । इदं हि मूलं धर्मस्य, शेषस्तस्यैव विस्तरः॥१॥ अहिंसापरमो धर्मः, अहिंसैव परं तपः। अहिंसैव परं दानमित्याहुर्मुनयः सदा ॥२॥ कृपानदीमहातीरे, सर्वे धर्मास्तृणाङ्कराः। तस्यां शोषमुपेतायां, कियन्नन्दन्ति ते चिरम् ॥३॥ लौकिकैरपि पद्मपुराणादिषु "न वेदैव दानैश्च, न तपोभिन चाध्वरैः । कथंचित्सद्गति यान्ति, पुरुषाः प्राणिहिंसकाः॥१॥” तथा"आउं दीहमरोगमंगमसमं रूवं पगिहुँ बलं, सोहग्गं तिजगुत्तमं निरुवमो भोगो जसो निम्मलो। COMCHACROCHAKOR Jan Education International For Private Personal Use Only www.jainelibrary.org
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy