SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ कुमारपाल प्रवन्धः । AKADCHCRACKECHOCKCX कलावल्गितमेवैतत्, न कश्चित् परमार्थः । देवबोधेः पार्थे एकैवैषा, मम तु सप्त सन्ति, तच्छत्या स्वमवदावाभ्यां दर्शितमेतत् । यदि न प्रत्येपि तदा वद विश्वमपि समग्रं दर्शयामि ॥ परं न किंचिदेवैतत्कूटनाटकपाटवात् । सत्यं तदेव यद्देवः, सोमेशस्त्वां तदादिशत् ॥१॥ ___ अत्रान्तरेऽवसरपाठकः___“आधारो यस्त्रिलोक्या जलधिजलधरार्केन्दवो यन्नियोज्याः, भुज्यन्ते यत्प्रसादादसुरसुरनराधीश्वरैः संपदस्ताः। ___आदेश्या यस्य चिन्तामणिसुरसुरभीकल्पवृक्षादयस्ते, श्रीमान् जैनेन्द्रधर्मः किशलयतु स वः शाश्वती मोक्षलक्ष्मीम्॥" राजा सपादलक्षं पारितोषिकमदात् यथौचित्यमपरेऽपि पार्षद्याः । तदनु राजा सञ्जातधर्मदृढानुरागः स्वं सौधमलञ्चकार । देवबोधिरपि ज्ञातश्रीहेमाचार्यकलाप्रागल्भ्यमहिमातिशयो बाह्यवृत्त्या सूरिगुणग्रहणं कुर्वन् सर्वत्र मिलति । कदाचिच्छालायामायाति ।राजगुर्वादिप्रेरितो नृपं विप्रलम्भयति । राजाऽपि प्रकाशान्धकारान्तरालस्थित इव सूरिदेवबोधिभ्यां कृतः कियन्तं कालम् । अथैकदा गुरुं राजा जजल्प ॥ प्रभो ! मिथ्यात्वधत्तूरास्वादभ्रान्ततया मया । लेष्टुर्टमेव बुद्ध प्रागतत्त्वमपि तत्त्ववत् ॥१॥ अधुना तु श्रीगुरुवाणीशर्करास्वादेन गतभ्रमो निःशेष धादितत्त्वं यथास्थितं ज्ञातवान् , तत्प्रसादं कृत्वा जितकल्पद्रुचिन्तामणिकामकुम्भादिवैभवं सम्यक्त्वमूलं श्रावकधर्म मयि निवेशय । सूरयो जिनधर्मदित्सया सन्मुहूर्त विलोक्य राज्ञे ज्ञापितवन्तः। राज्ञाऽपि सर्वसाक्षित्वं श्रीधर्मप्रतिपत्तेश्चिकीर्षताऽपरलोकधर्मस्थिरीकरणार्थ जिनशासनमहोन्नतिविधित्सुनाऽऽकार्यन्ते स्म निर्मलज्ञानादिगुणभूरयः श्रीसूरयःसर्वनगरादिस्थाः तीर्थकृन्नमस्करणीयत्वादिजाग्रन्म ॥५६॥ Jan Education m ana For Private Personal Use Only
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy