________________
तावद्व्योमवाणी प्राह, किं ध्यायसि महामते ! पश्चाद्विलोकयेति । ततः पृष्ठे षटू श्यामवऋचीवरा बीभत्साः स्त्रीदृष्टवान् । आकाशवाण्या प्रोचे, हे देवबोधे ! भवता भवान्तरे कृताः पडिमा जीवहत्या एकैकलक्षजापेन तवात्मनः पृथग्भूताः । एतासु सत्सु सप्रत्ययोऽपि मन्त्रः किं कुर्यात् ? अतः परं मया स्तम्भितामक्षमालामादाय लक्षमेकं मन्त्रस्य जपतः शारदा प्रत्यक्षा भाविनी इति व्योमवाचोत्साहितस्तथा कृतवान् । भारती मन्त्राकृष्टा शीघ्रमेवागता स्तुता दण्डकस्तोत्रेण । “ए। |जय ऐ जय” इत्यादिनाऽष्टभिरेवाक्षरैर्वरं वृणु इत्यादिशन्ती “भुक्तिमुक्तिसरस्वती" इत्यष्टवणैस्तोषिता यथेप्सितवरं ददौ ।।8। तदनु देवबोधिः प्रत्यक्षभारतीको महेन्द्रजालादिविद्याचूडामणिमन्त्रादिशास्त्रैरतीतानागतादिज्ञाता, सुसाधितपूरकरे
चककुम्भकवायुसंचारचतुरः, इडापिङ्गलासुषम्नागान्धारीहस्तिनीप्रभृतिदशमहानाडिवातसन्ततसञ्चारणचणः, चतुरशीत्या-12 हसनकरणप्रवणः, कायगतषट्रचक्रषोडशाऽऽधारपञ्चव्योमत्रिशून्यत्रिलक्षादिवेत्ता, आमतन्तुसूत्रबद्धकमलनालयुक्तकदली-18 पत्रसुखासनाधिरोही, अद्विजमातङ्गप्रार्थकगृहेषु यथाहरूपकरणेन भोजन विधाता, श्रीजिनधर्मानुरक्तं नृपं ज्ञात्वा सर्वद्विजैराकारितः श्रीपत्तनपरिसरे समायातः । इन्द्रजारचूडामण्यादिकलाभिः समग्रराजलोकनागरान् रञ्जयन् सदा सर्वेषां । सेव्योऽभूत् । यतः
"निष्कलोऽपि व्रती मान्यः, कलावांस्तु विशेषतः । स्वभावतः प्रिय हेम, किं वाच्यं रत्नरोचितम् ? ॥१॥
गुणाः कुर्वन्ति दूतत्वं, दूरेऽपि वसतां सताम् । केतकीगन्धमाघ्रातुं, स्वयमायान्ति षट्पदाः॥२॥" श्रीचौलुक्यनृपेन सामन्तलोकेभ्यो ज्ञातदेवबोध्यागमकलाकौशलेन मनसि चमत्कृतेन द्रष्टमुत्सुकेन महता महेनाकारितः॥
an
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org