SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ ग्रह, प्राणी नो विजहाति यः स लभते दुःखान्यनेकान्यहो ! । ज्ञात्वैवं निपुणं विचार्य हृदये निस्सीमसौख्येच्छया, सद्रलोपमितं सदा भजत भोः सद्दर्शनं सज्जनाः !॥ २६ ॥ । इत्येवंरूपदृष्टान्तपरमार्थं ज्ञात्वा चमत्कृताः श्रीचौलुक्यः सभासदश्च । सर्वे प्रमुदिताः सञ्जातदृढश्रीजिनधर्मानुरागा बभूवुः । किमस्माभिरतः परं विधेयम् ? इति तैः पृष्टाः सूरयः प्राहुः, हे राजन् ! प्राणित्राणप्रकारैर्जगदुपकृतिभिर्भक्तिभिः श्रीजिनानां सत्कारैर्धार्मिकाणां स्वजनजनमनःप्रीणनैर्दानमानैः। जीर्णोद्धारैर्यतिभ्यो वितरणविधिना शासनोद्योतनैश्च, प्रायः पुण्यैकभाजां भजति सफलतां श्रीरियं पुण्यलभ्या॥१॥ इति गुरूपदेशं निशम्य राजा प्राह, भगवन् !निद्रा मोहमयी जगाम विलयं सदृष्टिरुन्मीलिता, नष्टा दुष्टकपायकौशिकगणा माया ययौ यामिनी। पूर्वाद्रिप्रतिमे विवेकिहृदये सज्ज्ञानसूर्योदयात्कल्याणाम्बुजकोटयो विकसिता जातं प्रभातं च मे ॥१॥ अतः परञ्चअलं कलङ्काकुलितैः कुदैवतैरलं च तैर्मे कुगुरुप्रलम्भनैः। अलं कुधमैरपि जीवहिंसकैरलं कुतर्काकुलकाहलागमैः॥२॥ सूरयोऽपि, हे श्रीकुमारभूमीन्द्र ! न युक्ता लोकहेरिः, सहस्राक्षाणां विवेकिनां विचारवाचस्पतीनाम् ॥ यतः कुलक्रमेण कुर्वन्ति, मूढा धर्म कुबुद्धयः। विपश्चितो विनिश्चित्य, स्वचित्ते च परीक्षया ॥१॥ हठो हठे यद्वदभिप्लुतः स्यान्नौनांविवद्धा च यथा समुद्रे। तथा परप्रत्ययमात्रदक्षो, लोकः प्रमादाम्भसि बम्नमीति ॥२॥ यावत्परप्रत्ययमा n Education Intematon For Private Personal Use Only
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy