________________
कुमारपाल
किंबहुना
प्रवन्धः ।
"अज्ञानतिमिरान्धानां, ज्ञानाञ्जनशलाकया । चक्षुरुन्मीलितं येन, तस्मै श्रीगुरवे नमः॥१॥" तथा"जीवोऽयं विमलस्वभावसुभगः सूर्योपलस्पर्द्धया, धत्ते सङ्गवशादनेकविकृतीलुप्तात्मरूपस्थितिः। यद्यामोति रवेरिवेह सुगुरोः सत्पादसेवाश्रयं, तज्जातोर्जिततेजसैव कुरुते कर्मेन्धनं भस्मसात् ॥१॥" तथा
"महाव्रतधरा धीराः, भैक्ष्यमात्रोपजीविनः । सामायिकस्था धर्मोपदेशका गुरवो मताः॥१॥" एवं विधा एव सेव्या नापरे । यथा"वधो धर्मो जलं तीर्थ, गौनमस्या गुरुही । अग्निर्देवो द्विकः पात्रं, येषां तैः कोऽस्तु संस्तवः॥१॥"
॥ इति गुरुतत्त्वम् ॥ धम्म जणोवि मग्गइ, मग्गंतोवि अ न जाणइ विसेसं । धम्मो जिणेहिं भणिओ, जत्थ दया सबजीवेसु ॥१॥ तिन्निसया तेसहा, दसणभेया परुप्परविरुद्धा । न य दूसंति अहिंसं, तं गिण्हह जत्थ सा सयला ॥२॥ धम्मो धम्मुत्ति जगंमि घोसए बहुविहेहिं रूवेहिं । सो भे परिक्खियवो, कणगंव तिहिं परिक्खाहिं ॥ ३ ॥ लटुंति सुंदरंति अ, सबो घोसेइ अप्पणो पणियं । कइएण य पित्तवं, सुंदरसुपरिक्खियं काउं ॥ ४ ॥ यथा चतुर्भिः कनक परीक्ष्यते, निर्घर्षणच्छेदनतापताडनैः। तथैव धर्मो विदुषा परीक्ष्यते, श्रुतेन शीलेन तपोदयागुणैः ॥ ५ ॥
॥ इति धर्मतत्त्वम् ॥
॥५१॥
Jain Education in
For Private & Personal Use Only
www.jainelibrary.org