________________
॥ इति देवतत्त्वम् ॥ त्यक्तदाराः सदाचाराः, मुक्तभोगा जितेन्द्रियाः। जायन्ते गुरवो लोके, सर्वभूताऽभयप्रदाः॥१॥ स्नानोपभोग-8 हरहितः, पूजालङ्कारवर्जितः । मद्यमांसनिवृत्तश्च, गुणवान् गुरुरुच्यते ॥२॥ अथवा
धर्मज्ञो धर्मकर्ता च, धर्ममार्गप्रवर्तकः । सत्त्वेभ्यो धर्मशास्त्रार्थदेशको गुरुरुच्यते ॥१॥ अवद्यमुक्ते पथि यःप्रवर्तते, प्रवर्तयत्यन्यजनं च निःस्पृहः। स एव सेव्यः स्वहितैषिणा गुरुः, स्वयं तरंस्तारयितुं क्षमः परम् ॥3 विदलयति कुबोधं बोधयत्यागमार्थ, सुगतिकुगतिमागौं पुण्यपापे व्यनक्ति।
अवगमयति कृत्याकृत्यभेदं गुरुयों, भवजलनिधिपोतस्तं विना नास्ति कश्चित् ॥३॥" "गृणाति तत्त्वमिति गुरुः" न तु नाममात्रेण कुलक्रमायातः कस्यापि गुरुरस्ति । सर्वेषां प्राणिनामनादिकालमेकेन्द्रियादिचतुरशीतिलक्षजीवयोनिषु भ्रमतां यत्र भवे यस्य कस्यापि प्राणिनोऽज्ञानान्धकारावृतस्य यस्तत्त्वातत्त्वव्यक्तिं दर्शयति तस्य स एव गुणगौरवा) गुरुः, नापरे स्वार्थनिष्ठाः सगृहा गुरवः । यदुक्तम्
"दुष्प्रज्ञाबललुप्तवस्तुनिचया विज्ञानशून्याशयाः, विद्यन्ते प्रतिमन्दिरं निजनिजस्वार्थैकनिष्ठा नराः।
आनन्दामृतसिन्धुसीकरचयनिर्वाप्य जन्मज्वरं, ये मुक्तेर्वदनेन्दुवीक्षणपरास्ते सन्ति केचिदुधाः ॥१॥ वाङ्मात्रसाराः परमार्थशून्याः, न दुर्लभाश्चित्रकथामनुष्याः। ते दुर्लभाये जगतो हिताय, धर्मे स्थिता धर्ममुदाहरन्ति ॥२॥ मुग्धश्च लोकोऽपि हि यत्र मार्गे,निवेशितस्तत्र रतिं करोति।धूर्तस्य वाक्यैः परिमोहितानां, चित्तं न केषां भ्रमतीह लोके ? ॥३॥"
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org