________________
कुमारपाल
प्रवन्धः ।
M.
॥४९॥
"अग्नीषोमीयमिति या, पश्वालम्भनकारिका । सा न प्रमाणं ज्ञातॄणां, भ्रामका सा सतामिह ॥१॥ वृक्षांश्छित्वा पशून हत्त्वा, कृत्वा रुधिरकर्दमम् । दग्ध्वा वह्नी तिलाज्यादि, चित्रं स्वर्गोऽभिलप्यते ॥२॥
तथा श्रीभागवतपुराणे त्रयोविंशत्यध्याये शुकः-- ये विह वै दाम्भिका दम्भयज्ञेषु पशून् विशसन्ति तान मुष्मिन लोके वैशसे नरके पतितान् निरयपतयो यातयित्वा । विशसन्ति, इत्यादि ॥ मीमांसायाम् - । “अन्धे तमसि मज्जामः, पशुभिर्ये यजामहे । हिंसा नाम भवेद्धर्मः, न भूतो न भविष्यति ॥१॥"
श्रीभागवतपुराणे एकादशाध्याये ब्राह्मण उवाच"तथैव राजन्नुरुगाहमेध-वितानविद्योरुविजृम्भितेषु । न वेदवादेषु हि तत्त्ववादः, प्रायेण शुद्धोऽनुचकास्ति साधुः॥१॥"किञ्च-4 ___“यज्ञार्थ पशवः सृष्टाः, यदीति वदति स्मृतिः। तन्मांसमश्नतः स्मार्ताः, वारयन्ति न किं नृपान् ? ॥१॥"
यदि यज्ञार्थं पशवो ब्रह्मणा सृष्टास्तहि व्याघ्रादिभिर्देवाः किं न तृप्यन्ते ? ॥ अहिंसासंभवो धर्मः, स हिंसातः कथं भवेत् ? । न तोयजानि पद्मानि, जायन्ते जातवेदसः॥१॥ तथा च धर्मसमुद्देशे"आत्मवत्सर्वजीवेषु, कुशलवृत्तिचिन्तनम् । धर्मस्याधिगमोपायः, शक्तितस्त्यागतोऽप्ययम् ॥१॥” इति ॥
. श्रीभोजराजाने धनपालवाक्यम्"नाहं स्वर्गफलोपभोगतृषितो नाभ्यर्थितस्त्वं मया, सन्तुष्टस्तृणभक्षणेन सततं साधो ! न युक्तं तव ।
॥४९॥
For Private Personal Use Only
www.jainelibrary.org
Jan Educatanimation