SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ धकेऽभ्युपगम्यमाने जडाश्चरणं नाशयन्ति जिनवरेन्द्राणां सम्बन्धि आत्मनोऽन्येषां च, आहत्यभावानां-कादाचित्क- इष्टवैषयिक भावानां कथने बाह्यकरणरहितैरेव भरतादिभिः केवलमुत्पादितमित्यनतिप्रयोजनं तदित्यादिलक्षणे 'पञ्चभिः' प्राणाति ध्यानमेव पातादिभिः 'स्थानैः' पारम्पर्येण करणभूतैः पार्श्वस्थाः, स्वयं ह्येवमुपदेष्टारो निरङ्कशतयाऽनादिकालीनाभ्यासेन प्राणा सर्वकार्यकर इत्यस्य नि' तिपातादिषु प्रवर्तन्ते प्रवर्त्तयन्ति चान्यानिति तीर्थ नाशयन्तीति भावः ॥ ५९॥ राकरणम्. उम्मग्गदेसणाए, चरणं णासंति जिणवरिंदाणं । वावन्नदंसणा खलु, न हु लब्भा तारिसा द९ ॥६०॥2 है। 'उम्मग्ग'त्ति । उन्मार्गदेशनयाऽनया चरणं नाशयन्ति जिनवरेन्द्राणां सम्बन्धिभूतमात्मनोऽन्येषां वा, अतो 'व्याप नदर्शनाः' अर्हदेवतादिवचोव्यवहारतः सम्यग्दृष्टिवदाभासमाना अपि निश्चयतो विनष्टसम्यग्दर्शना नैव 'लभ्या' कल्प्यास्तादृशा द्रष्टुमपि ॥ ६० ॥ इष्टविषयोपनीतं ध्यानमेव सर्वकार्यकरमित्युक्तं निराकर्तुमाहइट्टविसयाणुगाण य, झाणं कलसाहम विणिबिटुं । सूअगडे मंसट्ठिअ-जीवाणं मच्छझाणं व ॥१॥ | 'इट्टविसय'त्ति । 'इष्टविषयानुगानां च' मनोज्ञभोजनादिविषयासक्तानां च ध्यानं 'कलुषाधमम्' आतरौद्ररूपत मलिनं चाधर्म च 'विनिर्दिष्ट' प्रतिपादितं 'सूत्रकृते' द्वितीयाले मांसार्थिनां जीवानां मत्स्यध्यानमिव, विषयस्वाभाव्यादेव हीष्टविषयप्राप्तिधर्मध्यानं प्रतिबध्नात्यधर्म चाधत्ते, विषयद्वेषजनितं वैराग्यं विनाऽर्थप्रात्यापीच्छानिवृत्त्यसिद्धेरध्या '-धयं ध्यान' इत्यपि । RASAAMANG Jain Education International For Private Personal use only
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy