________________
स्वोपज्ञवृ-16
लासः
वोऽक्षतः, यत्नस्य 'दृढत्वाद्' एकाग्रत्वात् , अत एव योगत्रययोगपद्यस्याप्यविरोधप्रतिपादनात्पदवाक्यादिविषयमनसोड- गुरुतत्त्व. त्तियुतःप्याशुसंचारित्वेन कालभेदानुपलक्षणसमर्थनात् । यत्नदृढताया ध्यानलक्षणत्वे संमतिमाह-यदिदं भणितं 'महाभाष्ये विनिश्चयः: प्रथमो विशेषावश्यके ।। ५४ ॥ ॥१८॥ सुदढप्पयत्तवावारणं णिरोहो व विजमाणाणं । झाणं करणाण मयं, ण उ चित्तणिरोहमित्तागं ॥५५॥
। 'सुदढ'त्ति । सुदृढस्य-खेदादिदोषपरिहारेणोत्कृष्टस्य प्रयत्नस्य व्यापारणं निरोधो वा विद्यमानानां योगनिरोधदशायां ध्यानं 'करणानां' कायवाङ्मनसां मतम् , न तु चित्तनिरोधमात्रं, अन्यत्राव्याः , 'ध्यै चिन्तायां' इति धातुस्तु यथाश्रुतमात्रो न ग्राह्यः, धातूनामनेकार्थत्वात् परममुनिवचनानुरोधेनार्थान्तरकल्पनाया अपि न्याय्यत्वादिति भावः ॥ ५५॥ ननु निश्चयस्योत्तरोत्तरशुद्धिदृश्यते व्यवहारस्य तु सदैकरूपत्वमेवेत्यस्ति विशेषो निश्चयस्येत्यत आह
४ निश्चयस्यो. पढमं वयणठियाणं, धम्मखमाइटिआण तत्तो। भिण्णो चिय ववहारो, रयणम्मि णिओगदिद्वि वातरोत्तरशु_ 'पढमति । प्रथमं वचने स्थितानां आप्तोपदेशानुस्मरणनियतप्रवृत्तिकतया वचनक्षान्त्यादिव्यवस्थितानां 'ततः' तद- द्धिः न व्यवनन्तरं च 'धर्मक्षमादिस्थितानां' पूर्वदण्डव्यापाराहितन मिप्रयुक्ततन्निरपेक्षोत्तरचक्रभ्रमिस्थानीयशास्त्रव्यापारनिरपेक्षा-शहारस्यत्यस्य
प्रतिक्षेपः. त्मसाद्भूतधर्मव्यवहारारूढानां भिन्न एव व्यवहारः, अभ्यासानभ्यासलक्षणयोर्हेत्वोरल्पबहुनिर्जरालक्षणयोः फलयोश्च
॥१८॥ भेदात् । दृष्टान्तमाह-रत्ने नियोगदृष्टिरिव, यथा हि बालाद्यवस्थाकालीनरत्नागपेक्षया सुलब्धपरीक्षस्य पुंसो रेखोपरे
Jain Edu
For Private & Personal use only
Drary.org