SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृ-16 लासः वोऽक्षतः, यत्नस्य 'दृढत्वाद्' एकाग्रत्वात् , अत एव योगत्रययोगपद्यस्याप्यविरोधप्रतिपादनात्पदवाक्यादिविषयमनसोड- गुरुतत्त्व. त्तियुतःप्याशुसंचारित्वेन कालभेदानुपलक्षणसमर्थनात् । यत्नदृढताया ध्यानलक्षणत्वे संमतिमाह-यदिदं भणितं 'महाभाष्ये विनिश्चयः: प्रथमो विशेषावश्यके ।। ५४ ॥ ॥१८॥ सुदढप्पयत्तवावारणं णिरोहो व विजमाणाणं । झाणं करणाण मयं, ण उ चित्तणिरोहमित्तागं ॥५५॥ । 'सुदढ'त्ति । सुदृढस्य-खेदादिदोषपरिहारेणोत्कृष्टस्य प्रयत्नस्य व्यापारणं निरोधो वा विद्यमानानां योगनिरोधदशायां ध्यानं 'करणानां' कायवाङ्मनसां मतम् , न तु चित्तनिरोधमात्रं, अन्यत्राव्याः , 'ध्यै चिन्तायां' इति धातुस्तु यथाश्रुतमात्रो न ग्राह्यः, धातूनामनेकार्थत्वात् परममुनिवचनानुरोधेनार्थान्तरकल्पनाया अपि न्याय्यत्वादिति भावः ॥ ५५॥ ननु निश्चयस्योत्तरोत्तरशुद्धिदृश्यते व्यवहारस्य तु सदैकरूपत्वमेवेत्यस्ति विशेषो निश्चयस्येत्यत आह ४ निश्चयस्यो. पढमं वयणठियाणं, धम्मखमाइटिआण तत्तो। भिण्णो चिय ववहारो, रयणम्मि णिओगदिद्वि वातरोत्तरशु_ 'पढमति । प्रथमं वचने स्थितानां आप्तोपदेशानुस्मरणनियतप्रवृत्तिकतया वचनक्षान्त्यादिव्यवस्थितानां 'ततः' तद- द्धिः न व्यवनन्तरं च 'धर्मक्षमादिस्थितानां' पूर्वदण्डव्यापाराहितन मिप्रयुक्ततन्निरपेक्षोत्तरचक्रभ्रमिस्थानीयशास्त्रव्यापारनिरपेक्षा-शहारस्यत्यस्य प्रतिक्षेपः. त्मसाद्भूतधर्मव्यवहारारूढानां भिन्न एव व्यवहारः, अभ्यासानभ्यासलक्षणयोर्हेत्वोरल्पबहुनिर्जरालक्षणयोः फलयोश्च ॥१८॥ भेदात् । दृष्टान्तमाह-रत्ने नियोगदृष्टिरिव, यथा हि बालाद्यवस्थाकालीनरत्नागपेक्षया सुलब्धपरीक्षस्य पुंसो रेखोपरे Jain Edu For Private & Personal use only Drary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy