________________
स्त्रोपज्ञवृ-15पन्नसम्पूर्णार्थकथनमिति यावदित्यादि ।" तस्मादस्मदुक्तैव प्रमाणनयव्यवस्था समीचीना, यथा यो नाम नयो नयान्तरसा-16] गुरुतत्त्व त्तियुतःपेक्षः स परमार्थतः स्यात्पदप्रयोगमभिलषन् सम्पूर्ण वस्तु गृह्णातीति प्रमाणेऽन्तर्भावनीयः । नयान्तरनिरपेक्षस्तु नयो
विनिश्चयः प्रथमो. दुर्नयः, स च नियमान्मिथ्यादृष्टिरेव, सम्पूर्णवस्तुग्राहकत्वाभावादिति । अत्रेदमवधेयम्-यो नाम नयो नयान्तरापेक्षस्तस्य ल्लास:
प्रमाणान्तर्भावे व्यवहारनयः प्रमाणं स्यात् , तस्य तपःसंयमप्रवचनग्राहकत्वेन संयमग्राहिनिश्चयविषयविषयकत्वेन तत्सा॥१७॥
|पेक्षत्वात् । शब्दनयानां च निक्षेपचतुष्टयाभ्युपगन्तृणां भावाभ्युपगन्तृशब्दनयविषयविषयकत्वेन तत्सापेक्षत्वात्प्रमाणत्वाआपत्तिः । नयान्तरवाक्यसंयोगेन सापेक्षत्वे च ग्राह्ये स्यात्पदप्रयोगेण सप्रतिपक्षनयद्वयविषयावच्छेदकस्यैव लाभात् , तेनानन्तधर्मकत्वापरामर्शः, न चेदेवं तदाऽनेकान्ते सम्यगेकान्तप्रवेशानुपपत्तिरवच्छेदकभेदं विना सप्रतिपक्षविषयसमावे-161 शस्य दुर्वचत्वात् , इष्यते चायम् , यदाह महामतिः-"भयणा वि हु भइयबा, जह भयणा भयइ सबदबाई। एवं भयणानियमो, वि होइ समयाविराहणया ॥१॥” इति । समन्तभद्रोऽप्याह-"अनेकान्तोऽप्यनेकान्तः, प्रमाणनयसाधनः। अनेकान्तः प्रमाणात्ते, तदेकान्तोऽपितान्नयात् ॥१॥” इति । पारमर्षेऽपि-"इमा णं भंते ! रयणप्पभापुढवी किं सासया असासया? गोयमा! सिय सासया सिअ असासया । से केणटेणं भंते ! एवं वुच्चइ ? गोयमा! दबट्टयाए सासया पज्जवठ्याए असासया।" इति प्रदेशे स्यात्पदमवच्छेदकभेदप्रदर्शकतयैव विवृतम्, अत एव स्यादित्यव्ययमने- ॥१७॥ कान्तद्योतकमेव तान्त्रिकै रुच्यते, सम्यगेकान्तसाधकस्यानेकान्ताक्षेपकत्वात् , न त्वनन्तधर्मपरामर्शकम् , अतोन स्यात्पदप्र-योगमात्राधीनमादेशसाकल्यं येन प्रमाणनयवाक्ययोर्भेदो न स्यात्, किन्तु स्वार्थोपस्थित्यनन्तरमशेषधर्माभेदोपस्थापक
HIKARAMIRRITATIwman
aRIETITIHeam
Jan Education temans
For Private & Personal use only