SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृ त्तियुतः प्रथमो ॥१४॥ MAGAR णापि वस्तुसम्भवात् । 'इह' पुनः कालिकश्रुतेऽनभ्युपगमः, नावश्यं नयैर्व्याख्या कार्येति भावः । यदि च श्रोत्रपेक्षया । गुरुतत्त्व. नयविचारः कर्त्तव्यस्तदा त्रिभिराद्यैर्नयैः ‘उत्सन्नं' प्रायेणाधिकारः, तैरेव लोकव्यवहारपरिसमाप्तेरिति । न च कालिकसूत्रे विनिश्चयः नयानवकाशादायैस्त्रिभिनयैरपि कथं व्याख्या? इति शकुनीयं, परिकर्मणार्थ नयपरिग्रहस्यात्राप्यभिधानाद्, अशेषन- ल्लास:. |यप्रतिषेधस्य त्वाचार्यविनेयविशिष्टबुद्ध्यभावापेक्षत्वात, श्रोतृवक्तृवैचित्र्ये तु नयव्याख्यावैचित्र्यस्य सम्प्रत्यप्यनुमतत्वात् , तदुक्तम्-"णस्थि णएहिं विहुणं, सुत्तं अत्थो अ जिणमए किंचि । आसन्ज उ सोआरं, णए णयविसारओ बूया ॥१॥ भासेज वित्थरेण वि, णयमयपरिणामणासमत्थस्मि । तदसत्ते परिकम्मणमेगणएणं पि वा कुज्जा ॥२॥" इति ॥ ५० ॥ ननु मिथ्यात्वविशोधकत्वं व्यवहारस्यव न तु निश्चयस्येति पक्षपातो न युक्तः, निश्चयस्यापि पुद्गलात्मामे-18 दग्रहादिरूपव्यवहाराभिनिवेशनिवर्तकत्वेन मिथ्यात्वशोधकत्वात् , तदर्थमेव निश्चयदेशनाया अपि प्रवृत्तेः, एकनयाभिनिविष्टं प्रति नयान्तरदेशनायाः 'संविग्गभाविआण' इत्यादि कल्प-निशीथभाष्यग्रन्थेनोपपादितत्वाच्च; अथ प्रथमतो मिथ्यात्वनिवर्तकत्वं व्यवहारस्यैव "वेणइओ णाम मिच्छट्टिी तप्पढमयाए धम्मं कहेह त्ति उट्ठाइ तस्स ववहारणयव ॥१४॥ त्तबयाए कहिज्जइ"त्ति व्यवहारचूर्णिवचनात् , निश्चयस्य चानन्तरं मिथ्यात्वनिवर्तकत्वमित्यस्ति विशेष इति चेन्न, व्यवहार मिथ्यात्वनिवत्तकत्वमात्रस्य शुद्धतानिमित्तत्वात्तत्र प्रथमानन्तरभावस्याप्रयोजकत्वादित्यस्वरसादपक्षपाताभिप्रायेणाह- IPानिश्चययोरइयराभिणिवेसाहियमिच्छत्तं णिच्छओ वि सोहेइ । तम्हा अपक्खवाओ, जुत्तो दोण्हं पि सुद्धत्ते ॥५१॥ पक्षपातन्या'इयर'त्ति । इतर:-निश्चयापेक्षया भिन्नो व्यवहारनयस्तस्य योऽभिनिवेशः- एकान्तग्रहस्तदाहितं मिथ्यात्वं निश्चयोऽपि Jain Education International For Private Personal Use Only wasnainelorary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy