SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ शुद्धत्वमविशिष्टमित्युक्तम् । अथ निश्चय एव शुद्ध इति पक्षपातनिरासाय व्यवहारशुद्धतापक्षपाताभिप्रायादाहमिच्छत्तविसोहीए, ववहारणयस्स होइ सुद्धत्तं । ण उ णिच्छयस्स जमिणं, भणियं ववहारभासम्मि॥ 'मिच्छत्त'त्ति । मिथ्यात्वविशुद्ध्या हेतुभूतया व्यवहारनयस्य भवति शुद्धत्वम् , तस्य नियमतो मिथ्यात्वविशोधक-| त्वात् । न तु निश्चयस्य, मिथ्यात्वविशोधकत्वाभावात्तस्य । यद्भाणतमेतद्वयवहारभाष्ये ॥४६॥ निश्चय एव वेणइए मिच्छत्तं, ववहारणया उ जं विसोहिंति। तम्हा ते चिय सुद्धा, भइअव्वं होइ इयरेहिं ॥४७॥ शुद्धः' इति निरासेन _ 'वेणइए'त्ति । वैनयिको नाम मिथ्यादृष्टिस्तस्मिन् यन्मिथ्यात्वं तद् ‘व्यवहारनया एव' तुरेवकारार्थः, नैगमसङ्ग्रहव्यास Hai ममसह व्यवहारवहाराः 'शोधयन्ति' अपनयन्ति, ते ह्यनुयायिद्रव्याभ्युपगमपराः, ततः कृतकर्मफलोपभोगोपपत्तेः सद्धर्मदेशनादौ प्रवृत्तियो शुद्धतापक्षगतो भवति तात्त्विकी शुद्धिः, तस्मात्त एव शुद्धाः। भइअव्वं होइ इयरेहि'ति, इतरैः' ऋजुसूत्रादिभिनयेमिथ्यात्वशोधिमअधिकृत्य भजनीयम् , न शुद्ध्यतीति भावः। ते हि पर्यायमात्रमभ्युपगच्छन्ति, पर्यायाणां च परस्परमात्यन्तिको भेदः, ततः कृतविप्रणाशादिदोषप्रसङ्गः । तथाहि-मनुष्येण कृतं कर्म किल देवो भुते मनुष्यावस्थाभिन्नः, ततो मनुष्यकृतकर्मविप्रदाणाशः, मनुष्येण सता तस्योपभोगाभावात्। देवस्य फलोपभोगोऽकृताभ्यागमः, देवेन सता तस्य कर्मणोऽकरणात् । कृतविप्रणाशादिदोपरिज्ञाने च न कोऽपि धर्मश्रवणेऽनुष्ठाने वा प्रवर्तेत इति मिथ्यात्वशुद्ध्यभावः, तदभावाच्च न ते शुद्धा इति ॥ ४७॥ एतदेव स्पष्टतरं विबिभावयिषुराह पातः गुरुत. ३ A JainEduc a tional For Private Personal Use Only
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy