________________
खोपज्ञवृ- रपि न प्रतिबन्धः, निश्चयेनेव व्यवहारेणापि स्वोचितनिर्जराजननाविशेषात् , तथा च निश्चयत एव सिद्धिरिति रिक्त गुरुतत्त्वत्तियुतः वचः ॥४३॥ यदप्युक्तं "शुद्धश्च निश्चयनयः” इति स एवाश्रयणीय इति तत्राह
विनिश्चयः प्रथमोसुद्धत्तं पुण दोण्ह वि, णियवत्तवाणुगाणमविसिडं। सट्ठाणे बलिआणं, जंभणियं संमईइ इमं ॥४४॥ ॥१२॥ 'सुद्धत्तं पुण'त्ति । शुद्धत्वं पुनः 'द्वयोरपि' निश्चयव्यवहारयोः 'निजवक्तव्यानुगयोः' स्वाभिमततत्त्वानुसारिणोः निश्चयः शु
'स्वस्थाने स्वविषये 'बलिकयोः' इतरापातक्षेप्ययोरविशिष्टम् , “सबे वि होति सुद्धा, णत्थि असुद्धो णओ उ सट्ठा।" लद्ध'इति तस्यैइति व्यवहारभाष्यवचनेनेतरापेक्षयाऽशुद्धस्यापि स्वापेक्षया शुद्धत्वात् , दीर्घत्वहस्वत्वयोरिव शुद्धत्वाशुद्धत्वयोरव्यव- वाश्रयणीय|स्थितत्वात् , यद्भणितं सम्मतावेतन्महामतिना ॥४४॥
त्वमित्यत्र
प्रतिवचः. णिययवयणिजसच्चा, सव्वणया परविआलणे मोहा ।
ते पुण अदिठ्ठसमओ, विभयइ सच्चे व अलिए वा ॥ ४५ ॥ "णियय'त्ति । निजकवचनीये सत्या अर्थप्रतिपादकत्वात् सर्वे नया नैगमादयः परस्य नयस्य विचारणे परेण नयेन | विचालने-स्वार्थस्य परित्याजने वा 'मोषा' विफला असत्या इति यावत् , अन्यार्थाप्रतिपादकत्वादन्यनयप्रतिबन्धेन स्वा
प्रतिपादकत्वाद्वा ।'तान्' नयान पुनः 'अदृष्टसमयः' अज्ञातसिद्धान्तपरमार्थः 'विभजते' एकान्तेन निश्चिनोति सत्यान् अलीकान् वा स्यात् । सत्यत्वासत्यत्वप्रतिपादने तु दृष्टसमतैवेति भावः ॥४५॥ तदेवं निश्चयव्यवहारयोर्द्वयोरपि
Jain Education International
For Private Personal Use Only
www.iainelibrary.org