________________
वहारे शुद्धक्रियारूपे स्थानार्थाद्यालम्बनभावरूपनिश्चयसम्बन्धस्य शुद्धात्मतत्त्वविवेकलक्षणे निश्चये च शुभयोगप्रवृत्तिरूपद्रव्यक्रियाव्यवहारसम्बन्धस्य नियतत्वात्। 'तत् तस्मान्निश्चयत एव सिद्धिरिति कथं वक्तं युक्तं भवति !, अन्योन्यसमनुविद्धानामेकाभावेऽन्याभावस्याप्यावश्यकत्वाद्यवहाराभावे निश्चयस्याप्यभावात् ॥ ४१॥ एतदेवाहजह दुद्धपाणियाणं, एगाभावेऽवरस्स णो सत्ता । णिच्छयववहाराणं, तह संबद्धाण अण्णुप । 'जह'त्ति । यथा दुग्धपानीययोमिथःसंवलितयोरेकाभावेऽपरस्याप्यभाव इति नो सत्ता, मिश्रिताभावस्योभयाभावनियतत्वात् । तथा निश्चयव्यवहारयोरन्योऽन्यसंबद्धयोरेकाभावेऽपरस्याप्यभाव इति ॥ ४२ ॥ ननु व्यवहारे निश्चयस्य निश्चये च व्यवहारस्य गौणभावेन सत्त्वेऽपि प्राधान्येन सत्त्वं नास्तीति प्राधान्येनानयोरन्योन्यासंबद्धत्वमस्तीत्यत है
RECRUGALASAHECANSAR
जइ वि पुहब्भावो सिं, पाहण्णमविक्ख भूमिभेएणं ।
णियणियफलसिद्धिं पइ, तह वि ण दुण्हं पि पडिबंधो ॥ ४३ ॥ 'जइ वित्ति। यद्यपि 'अनयोः' निश्चयव्यवहारयोःप्राधान्यमपेक्ष्य भूमिकाभेदेन' व्युत्थानध्यानदशाभेदेन पृथग्भावो|ऽस्ति, व्यवहारदशायां भावनानुप्रेक्षादिलक्षणभावसत्त्वेऽपि ध्यानरूपनिश्चयस्यैवानुत्थानान्निश्चयदशायां च ध्यानलक्ष४ाणायां व्युत्थानरूपतयैव व्यवहारस्यानवकाशात , तथापि 'निजनिजफलसिद्धि प्रति' स्वस्वोचितकार्यनिष्पत्तिं प्रति द्वयो-15
Jain Education International
For Private & Personal use only
www.jainelibrary.org