________________
स्वोपज्ञवृत्तियुतः प्रथमो- ॥११॥
CROCOCOCCALGAOCAL
त्वात् , प्रवृत्तेश्च ध्यानादियोगरूपाया आत्ममात्रविषयत्वात् । 'अनुबन्धः' उत्तरोत्तरशुभसन्तानाविच्छेदलक्षणः 'इह' गुरुतत्त्व जिनमते 'जगद्धितवृत्तिः' सर्वहितावहा 'समापत्तिः' चन्दनगन्धस्थानीया स्वस्वदर्शनग्रहविमुखसहजमाध्यस्थ्यपरिणतिःला तथा च यथा व्यवहारस्य सज्ज्ञानपूर्वकत्वेन हेत्वादिशुद्धत्वं तथा निश्चयस्यापि सद्व्यवहाराविरोधित्वेनैवेति सिद्धम् । लासः. ॥ ३९ ॥ एतदेव भावयतिणिच्छयवहुमाणेणं, ववहारो णिच्छओवमो कोई।ण य णिच्छओ वि जुत्तो, ववहारविराहगो कोई॥
'णिच्छय'त्ति । निश्चयस्य बहुमानेन-स्वविषयशक्त्यनिगृहनदृढपक्षपातलक्षणेन 'व्यवहारः' शुद्धक्रियालक्षणः कश्चि'निश्चयोपमः' निश्चयकार्यकारी।न च 'निश्चयोऽपि' निश्चयवदाभासमानोऽपि 'व्यवहारविराधकः' शक्तिनिगृहनापक्षपाताभ्यां व्यवहारोच्छेदकः कोऽपि युक्तः, व्यवहारालसस्य निश्चयतत्त्वानास्पदत्वात् , तदुक्तमावश्यके-"संजमजोगेसु सया, जे पुण संतविरिया वि सीति । ते कह विसुद्धचरणा, बाहिरकरणालसा हुंति ॥१॥"त्ति ॥ ४० ॥ तदेवं निश्चयत एव सिद्धिरित्यत्र निश्चयस्यैव निश्चयपर्यालोचनायां व्यवहारस्यापि बलादुपनिपातादनैश्चयिकनिश्चयव्यवच्छेदार्थ-I वादेवकारस्यास्मदभिमतार्थसिद्धिरेवेत्युक्तम् । अथ च व्यवहारव्यवच्छेदकत्वे एवकारस्यानुक्तिसम्भव एवेत्याह- ।
॥११॥ णिच्छयववहाराणं, रूवं अण्णुण्णसमणुविद्धं तु । णिच्छयओ च्चिय सिद्धी, ता कह वुत्तुं हवइ जुत्तं॥ _ 'णिच्छय'त्ति । निश्चयव्यवहारयोः 'रूप' स्वरूपं 'अन्योन्यसमनुविद्धं तु' तुः-एवकारार्थः, अन्योन्यसमनुविद्धमेव, व्य
कर
For Private & Personal use only
.jainelibrary.org