________________
स्वोपज्ञवृ-3
दिकसङ्ग्रहः । न च स्वयं मासिकादिकं प्रायश्चित्तं कुर्वन्ति यस्मात्तस्मात्तद्भवति विच्छिन्नं, यदाह-"दिता वि ण दीसंती, गुरुतत्त्वत्तियुतः मासचउम्मासिआओ सोही उ । कुणमाणे य विसोही, ण पासिमो संपयं केइ ॥१॥"त्ति ॥ ३३ ॥ अवशिष्टमाह- विनिश्चयः प्रथमो- णिज्जवगाण वि विरहा, ववहारो चरणलक्षणो णत्थि । तित्थं पवमाणं, दंस गनाणेहिं पडिहाइ ॥
ल्लास: 'णिजवगाण वित्ति । 'निर्यापकाणां' पर्यन्तसमये यथावस्थितशोधिप्रदानत उत्तरोत्तरचारित्रनिर्वाहकाणामपि विरहाच्चारित्रलक्षणो व्यवहारो नास्ति साम्प्रतम् , तस्माद् ज्ञानदर्शनाभ्यामेव तीर्थ प्रवर्त्तमानं प्रतिभाति, तदाह-"तित्थं च नाणदंसण णिज्जवगा चेव वुच्छिन्ना" ॥ ३४ ॥ उपसंहृत्य समाधानं प्रतिजानीतेइय एस पुवपक्खो, अवरुप्परवयणजुत्तिसंलग्गो। एत्थ समाहाणविहिं, वुच्छामि अहाणुपुव्वीए ॥३५॥ पूर्वपक्षोप_ 'इय'त्ति । 'इति' अमुना प्रकारेण एष पूर्वपक्षः प्रसक्तानुप्रसक्तयाऽपरापरवचनयुक्त्या संलग्नः, 'अत्र' पूर्वपक्षे वक्ष्या-18संहारः प्रतिन्यथ समाधानविधि 'आनुपू॰' क्रमेण ॥ ३२ ॥ तत्र यत्तावदुक्तं “निश्चयत एव सिद्धिः” इति तत्राह
वचःप्रतिज्ञा णिच्छयओ च्चिय सिद्धी, जं भणिअं तं तहेव णिच्छयओ।
| ॥१०॥ ववहारेण विणा सो, णवरि ण सिद्धो जओ भणिअं ॥ ३६॥
निश्चयत एव __ "णिच्छयओ चिय'त्ति । निश्चयत एव सिद्धिारति यद्भणितं तत्तथैव, निश्चयपदस्यान्वर्थत्वात्फलसिद्धेस्तदर्थत्वात् । 'न- सिद्धिरित्यवर' केवलं व्यवहारेण विना 'निश्चयतः' परमार्थतो निश्चय एव न सिद्धा, अर्थशून्यशब्दमात्रत्वात् , तथा च निश्चयत एव
w
ine by ong
Jain Educ
a
tional
For Private & Personal Use Only