________________
संजमठाणाइविऊ, आगमववहारिणो उ वुच्छिन्ना । तत्तोण चरणसुद्धी, पायच्छित्तस्स वुच्छेआ ॥३२॥
'संजम'त्ति । 'सयमस्थानविदः' असङ्ख्यात भागवृद्धादिषट्स्थानपतितरागद्वेषादिवृद्धिहान्यनुगत चारित्रस्थानाद्याकल| यितारः 'आगमव्यवहारिणः' केवलिचतुर्दश पूर्वविप्रभृतयो व्युच्छिन्नाः, 'ततः' तद्विच्छेदाच्च न चारित्रस्य शुद्धिः, तद्विशोधकस्य प्रायश्चित्तस्य विच्छेदात्, अनतिशयिना यदृच्छयैव प्रायश्चित्तदानात्, सम्यकूस्वपापविशुद्ध्यनवगमेन घुणा - क्षरन्यायेन प्रवृत्तेरूनाधिकदानेन स्वयमशुद्धस्य पराशोधकत्वात्, विचित्रागतिकसूत्रतत्त्वानवबोधेनानतिशयिनः शास्त्र - बलस्याप्यनुपपत्तेः, तदुक्तम् — “चोदसपुच्वधराणं, वुच्छेदो केवलीण वुच्छेदे । केसिंची आदेसो, पायच्छित्तं पिबुच्छिन्नं ॥ १ ॥ जं जत्तिएण सुज्झइ, पावं तस्स तह दिति पच्छित्तं । जिणचउदसपुबधरा, तविवरीया जहिच्छाए ॥ २ ॥ पारगमपारगं वा, जाणते जस्स जं च करणिज्जं । देइ तहा पञ्चक्खी, घुणक्खरसमा उ पारुक्खी ॥ ३ ॥ जा य ऊणाहिए दाणे, वृत्ता मग्गविराहणा । ण सुज्झे तीइ दिंतो उ, असुद्धो कं च सोहए ॥ ४ ॥ अत्थं पडुच्च सुत्तं, अणागयं तं तु किंचि आमुसइ । अत्थो वि कोइ सुत्तं, अणागयं चेव आमुसइ ॥ ५ ॥ ति ॥ ३२ ॥ दानाद्यभावादपि प्रायश्चित्तं विच्छिन्नमित्याह
दिंता वि ण दीसंती, पच्छित्तं मासिआइअं इहि । ण सयं कुणंति जम्हा, तम्हा तं होइ विच्छिपणं ॥ 'दिंता वि'त्ति । ददतोऽपि न दृश्यन्ते मासिकादिकं प्रायश्चित्तमिदानीम्, आदिना चातुर्मासिकपञ्च मासिकपाक्षिका
Jain Education International
For Private & Personal Use Only.
www.jainelibrary.org