________________
।
स्वोपज्ञवृ
त्तियुतः प्रथमो
SUGGESARGALA
दासबावस्सगसज्झायज्झाणपडिमाभिग्गहे घोरपरीसहोवसग्गेसु जियपरीसमे, जे णं सुपत्तसंगहसीले, जे णं अपत्तपरिट्टा- गुरुतत्त्व.
वणविहिन्नु, जे णं अणट्टयबोंदी, जे णं परसमयससमयमम्मवियाणगे, जेणं कोहमाणमायालोभममकाररतिहासखेड्कंद- विनिश्चयः प्पणाहियवाद विष्पमुक्के धम्मकहासंसारवासविसयाभिलासादीणं वेरग्गुप्पायगे पडिबोहगे भवसत्ताणं, से णं गच्छणि-
Iल्लास.. क्खेवणजोग्गे, से णं गणी, से णं गणहरे, से णं तित्थे, से णं तित्थयरे, से णं अरहा, से णं केवली, से णं जिणे, से णं |तित्थुन्भासगे, से णं वंदे, से णं पुज्जे, से णं नमसणिज्जे, से णं दद्ववे, से णं परमपवित्ते, से णं परमकल्लाणे, से णं परममंगले, से णं सिद्धी, से णं मुत्ती, से णं सिवे, से णं मोक्खे, से णं ताया, से णं सम्मग्गे, से णं गती, से णं सरन्ने, से णं सिद्धे मुत्ते पारगए देवे देवदेवे, एयस्स गोयमा! गणणिक्खेवं कुजा, एयरस णं गणणिक्खेवणं कारवेजा, एयस्स
णं गणणिक्खेवं समणुजाणिज्जा, अन्नहा णं गोयमा! आणाभंगे"त्ति ॥ ३०॥ अव्यवस्थितत्वेनापीदानींतनो व्यवहारो 31न ग्राह्यो व्यवस्थितस्तूच्छिन्न एवेत्याह
इको य णोवलब्भइ, ववहारो बहुपरंपरारूढो। नियमइविगप्पिओ सो, दीसइ सच्चो य वुच्छिन्नो॥३१॥ _ 'इको य'त्ति । एकश्च नोपलभ्यते व्यवहारः बहपरम्परारूढः' नानासरिसन्तानागत इति हेतोः, प्रतिगच्छं विभिन्न-18|इदानीन्तनव्यवहारस्यैवोपलम्भात् , तस्मान्निजमतिविकल्पित एव 'सः' वगच्छसामाचारीरूपो व्यवहारो दृश्यते । 'सत्यश्च' पार
व्यवहारा
व्यवस्थित मार्थिकश्च व्यवहारो व्युच्छिन्नः॥३१॥ कथं पारमार्थिको व्यवहारो व्युच्छिन्नः इत्याह
त्वम्.
Ein
Xanations
For Private & Personal use only
www.jainelibrary.org