________________
चरणस्य दुपालत्वम.
ROCCOLORDARMERICROUS
युक्तम् , अशक्यानुष्ठायिनो भावशून्यक्रियाया अकिञ्चित्करत्वात् , तदुक्तं योगह ष्टिसमुच्चये-“तात्त्विका पक्षपातश्च.IN भावशून्या च या क्रिया । अनयोरन्तरं ज्ञेयं, भानुखद्योतयोरिव ॥ १॥” इति ॥ २३ ॥ इदानी व्रतभङ्गस्य दुःखत्वमेव समर्थयतिएगयरम्मि वि ठाणे, गच्छाणाए पमायओ भग्गे । भणियं विराहगत्तं, रजमियाणिं तु तस्सेव॥२४॥
'एगयरम्मि'त्ति । सङ्ख्यातीतानां गच्छाज्ञास्थानानां मध्ये एकतरस्मिन्नपि स्थाने प्रमादतो भन्ने 'विराधकत्वं' जिनाज्ञाबाह्यत्वं भणितम् , तथा च महानिशीथसूत्रम्-"से भयवं! किंतेसिं संखातीताणं गच्छमेराठाणंतराणं अस्थि केइ अन्नयरे ठाणंतरे जे णं उस्सग्गेण वा अववाएण वा कहिंचि पमायदोसेणं असई अइक्कमिज्जा ? अइकंतेण वा आराहगे भविजा? गोयमा! णिच्छयओ णत्थि । से भयवं! केणं अटेणं एवं वुच्चइ जहा णं णिच्छ यओ णस्थि ? गोयमा! तित्थयरेणं ताव तित्थयरे, तित्थे पुण चाउवण्णे समणसंघे, से णं गच्छेसु पइटिए, गच्छे हुँ पिणं सम्मईसणनाणचरित्ते पइदिए, ते य सम्मईसणनाणचरित्ते परमपुज्जाणं पुज्जयरे परमसरन्नाणं सरन्ने परमसेवाणं सेव्धयरे, ताई च जत्थ णं गच्छे अन्नयरे ठाणे कत्थइ विराहिजति से णं गच्छे सम्मग्गपणासए उम्मग्गदेसए, जे णं गच्छे सम्मग्गपणासए उम्मग्गदेसए से णं णिच्छयओ चेव अणाराहगे, एतेणं अटेणं गोयमा! एवं वुच्चइ जहा णं संखाई आणं गच्छ मेराठाणंतराणं जे णं गच्छे एग अण्णयरं ठाणं अइक्कमिज्जा से णं एगंतेणं चेव अणाराहगे"त्ति । इदानीं तु 'तस्यैव' गच्छाज्ञास्थानभङ्गस्यैव राज्यमिति कथं न चारित्रस्य | दुष्पालत्वम् । इति ॥ २४ ॥ नन्वेवं देशभङ्गेऽपि सर्वभङ्गो न भविष्यतीत्यत आह
गुरुत.२
Jain
E
n
For Private & Parel Use Only