________________
शभो भावः तस्मात्' महागुणतरविषयभावयुक्तात् 'सः' हीनगुणविषयतीव्रशुभभावो 'निर्जरक' महानिर्जरतरः, तद्भा। वस्यातितीव्रशुभतरत्वात्, अत्र जिनगीतमसिंहजीवा आहरणं, तच्चैवम्-"तिविद्वत्तणे भयवया वद्धमाणसामिणा सीहो। णिहओ अधितिं करेइ 'खुड्डुलगेणं णिहतोम' त्ति परिभवात् । गोअमेण सारहित्तणेणमणुसासिओ 'मा अधिति करेहि, तुम पसुसीहो, णरसीहेण मारियस्स तुम को परिभवो?' एवं सो अणुसासिज्जतो मओ संसारं भमिऊण भगवओ वद्धमाणसामिस्स चरमतित्थयरभवे रायगिहे णगरे कविलस्स बंभणस्स घरे बडुओ जाओ। सो अन्नया समोसरणे आगओ भयवंतं दट्टण धमधमेति । ततो भगवया गोअमसामी पेसिओ जहा उवसामेइ । ततो गतो अणुसासिओ अ जहा
'एस महप्पी तित्थंकरो। एअम्मि जो पडिणिवेसेइ सो दुग्गति जाति एवं सो उत्सामिओ । तस्स दिक्खा गोअमसामिणा है दिन्न"त्ति ॥ १६ ॥ यथा भावमात्राधिक्यं बाह्यवस्तुनि व्यवहारत उपयुक्तं निश्चयतस्तु न तथा सङ्ख्याधिक्यमपीत्याह
एवं बहुगुरुपूजा, ववहारा बहुगुणा य णिच्छयओ। एगम्मि पूइअम्मी, सवे ते पूइआ हुंति ॥ १७॥ व्यवहारनि3] 'ए'ति । एवम्' उक्तप्रकारेण बहूनां गुरूणां पूजा व्यवहाराबहुगुणा, बहुगुरुपूजातत्परत्वे मनःप्रसादस्यापि बाहु
श्चययोः बहुल्यात् । निश्चयतस्तु एकस्मिन्नपि गुरौ पूजिते सर्वे 'ते' गुरवः पूजिता भवन्ति, सर्वत्रापि ज्ञानादिगुणसाम्यात् मनःप्रसाद-15
गुरुपूजास
मतत्वासमविशेषस्य च तदालम्बनकस्वपरिणामविशेषाधीनत्वादिति । व्यवस्थितमदो ललितविस्तरायाम् ॥ १७ ॥ अत्र परः शङ्कते
तत्वम् . 'नणु' इत्यादिना
"पडिणिविसई" इत्यपि पाठः ।
Jan Education internations
For Private
Personel Use Only
wanamainelorery.org