SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ 3350- स्वोपज्ञवृ-12 प्राप्तौ-"महाफलं खलु थेराणं भगवंताणं" इत्याद्यागमप्रामाण्यप्रसङ्गादिति युक्तं पश्यामः ॥ १५ ॥ ननु यद्येवं नामा- गुरुतत्त्व. त्तियुतः दीनां भावपारतन्त्र्येण भावकार्यकारित्वं तदा तद्विशेषान्निर्जराविशेषोऽपि स्यान्न वा ? इत्याशङ्कायामाह विनिश्चयः एयगओ अविसेसो. भावं ववहारओ विसेसेड। णेच्छडअणओणेच्छड, एयं णियमस्स भंगणं ॥१६॥ ॥४॥ | 'एयगओ'त्ति । 'एतद्गतः' नामादिगतश्च विशेषः 'व्यवहारतः' व्यवहारनयमाश्रित्य भावं विशेषयति, यथा यथा-3 व्यवहारेण |ऽऽलम्बनीभूते बाह्यवस्तुनि मात्रया गुणाधिकत्वं तथा तथा मनःप्रहादाधिक्येन प्रणिधातुर्निर्जराधिक्यमिति । व्यवहारन भावनिक्षेपायादेशादस्ति हि वर्द्धमानादिनामभेदेन लक्षणयुक्तसमस्तालङ्कारालङ्कतप्रतिमादिस्थापनाभेदेन तत्तत्कल्याणपर्यायाभिमुख काधिक्ये प्रणि लोधातृभावाधि द्रव्यभेदेन श्रुतावधिमनःपर्यायादिभावभेदेन च बाह्यवस्तुनोऽपि प्रणिधातुर्निर्जराविशेषः, तदिदमुक्तं व्यवहारभाष्ये क्यम् , नि"गुणभूइटे दवम्मि जेण मत्ताहिअत्तणं भावे । इति वत्थूओ इच्छति, ववहारो णिजरं विउलं ॥१॥ लक्खणजुत्ता श्चयेन न तपडिमा, पासाईआ समत्तलंकारा । पल्हायति जह व मणं, तह णिज्जरमो विआणाहि ॥ २ ॥ सुअवं अतिसयजुत्तो, थेतिदर्शनम्. सुहोचिओ तह वि तवगुणुजुत्तो। जो सो मणप्पसाओ, जायइ सो णिजरं कुणइ ॥ ३ ॥" त्ति । नैश्चयिकनयस्तु नैतदिच्छति-यदुत नामादिवाद्यवस्तुविशेषान्निर्जराविशेष इति, नियमस्य भङ्गेन' अधिकतरगुणवस्तुत एवाधिकतरो भाव इति व्याप्ती व्यभिचारात् , अधिकतरगुणवर्द्धमानस्वाम्यपेक्षयाल्पगुणेऽपि गौतमस्वामिनि गुरुपरिणामेन सिंहजीवस्य महानिर्ज-1 राप्रतिपादनात्, तदुक्तं व्यवहारभाष्य एव-"णेच्छइ(य)ओ पुण अप्पे, वि जस्स वत्थुम्मि जायए भावो। तत्तो सो णिज्जरगो, जिणगोअमसीहआहरणं ॥१॥" निश्चयतः पुनः 'अल्पेऽपि' महागुणतराद्धीनगुणेऽपि वस्तुनि यस्य जायते तीव्रः CASSROSCORRESS सुहोचिओ तह विताए । पल्हायति जह व मणे, तह विवहारो णिज्जरं विउलं ॥ १ ॥ लक्स 5500 ॥४ For Private Personal use only
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy