SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ त्म्य म्. । गुरुआणाए मुक्खो, गुरुप्पसाया उ अहसिद्धीओ । गुरुभत्तीए विजासाफल्लं होइ णियमेणं ॥ २॥ गुरुमाहाFI 'गुर्वाज्ञया' शुद्धसामाचारीलक्षणया 'मोक्षः' सकलकर्मक्षयलक्षणः स्यात् । गुरुप्रसादाच्च 'अष्टसिद्धयः' अणिमादि लक्षणाः प्रादुर्भवेयुः । गुरुभक्त्या च विद्यानां साफल्यं कार्यसिद्धिलक्षणं नियमेन भवति ॥ २॥ सरणं भवजिआणं, संसाराडविमहाकडिल्लम्मि । मुत्तूण गुरुं अन्नो, णत्थि ण होही णविय हत्था ॥३॥ 'सरण'ति । भव्यानां-मार्गानुसारिणां जीवानां 'गुरु' मार्गोपदेशक मुक्त्वा संसाराटवीमहागहनेऽन्यः कश्चिन्न | शरणमस्ति न भविष्यति नापि चाभवत् , कालत्रयेऽपि गुरुरेवात्र शरणमिति भावः ॥ ३ ॥ जह कारुणिओ विजो, देइ समाहि जणाण जरिआणं। तह भवजरगहिआणं, धम्मसमाहिं गुरू देइ॥४॥ है जह'त्ति । यथा 'कारुणिकः' निरुपधिपरदुःखप्रजिहीर्षावान् वैद्यः 'ज्वरितानां' ज्वरवतां जनानां भेषजप्रदानादिना | समाधि' द्रव्यस्वास्थ्यं ददाति तथा गुरुर्भवज्वरगृहीतानां रत्नत्रयलक्षणौषधप्रदानेन धर्मसमाधिं दत्ते, तथा च भावा-14 रोग्यकारित्वात्परमो वैद्यो गुरुरिति भावः॥४॥ जह दीवो अप्पाणं, परं च दीवेइ दित्तिगुणजोगा। तह रयणत्तयजोगा, गुरू वि मोहंधयारहरो॥५॥ IAL 'जह'त्ति । यथा दीपो दीप्तिगुणस्य-प्रकाशशक्तिलक्षणगुणस्य योगादात्मानं 'परं च' प्रकाश्यमर्थ दीपयति तथा|| SCREERSOCCCCAX - Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy