SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृ त्तियुतः चतुर्थो ॥२०३॥ कण्हलेसा णं सा णो खलु णीललेसा, तत्थगया उस्सकइ, से तेणटेणं गोअमा! एवं वुच्चइ किण्हलेसा नीललेसं पप्प जाव |गुरुतत्त्वणो परिणमइ ।” अत्राकार एव भाव आकारभावः, आकारभाव एवाकारभावमात्रा, मात्राशब्दः खल्वाकारभावव्यति- विनिश्चयः रिक्तप्रतिबिम्बादिधर्मान्तरप्रतिषेधवाचकः, तेनाकारभावमात्रेणासौ स्यान्नीललेश्या न तु तत्स्वरूपापत्तितः । तथा प्रतिरूपो लासः भागः प्रतिभागः-प्रतिबिम्बमित्यर्थः, प्रतिभाग एव प्रतिभागमात्रा, अत्र मात्राशब्दो वास्तवपरिणामप्रतिषेधवाचकतयार प्रतिभागमात्रयाऽसौ नीललेश्या स्यान्न तु तत्स्वरूपतः, स्फटिक इवोपधानवशादुपधानरूप इति दृष्टान्तः, ततः स्वरूपेण कृष्णलेश्यैवासौ न नीललेश्या, किं तर्हि 'तत्रगतोत्सर्पति' तत्रगता-तत्रस्था स्वरूपस्थेत्यर्थः, नीललेश्यादिकं लेश्यान्तरं प्राप्योत्सर्पति-आकारभावं प्रतिबिम्बभावं वा नीललेश्यासम्बन्धिनमासादयति । एवम्-"णीललेसा काउलेसं पप्प जाव णीललेसा णं सा, णो खलु काउलेसा, तत्थगया उस्सकइ वा ओसक्कइ वा।" तत्रगता-स्वरूपस्थैवोत्सर्पति-कापोतलेश्यासम्बन्धिनं भावमासादयति, अवसर्पति वा-कृष्णलेश्यां प्राप्य तद्भावमासादयतीत्यर्थः । “एवं काउलेसा तेउलेसं पप्प, तेउलेसा पम्हलेसं पप्प, पम्हलेसा सुक्कलेसं पप्प, एवं सुक्कलेसा पम्हलेसं पप्प, एवं किण्हलेसा नीललेसं काउलेसं जाव सुक्क-18 लेसं पप्प, एवं इक्किका सबाहिं चारिजइ"त्ति । तदेवं चारित्रिणोऽपि प्रशस्तलेश्यावस्थितस्य कर्मगतिवैचिच्यादध्यवसायोपनीतकृष्णादिद्रव्यसंसर्गेण कृष्णादिसद्भावोऽप्यविरुद्धः, तदिदमुक्तमुत्तराध्ययनवृत्तावपि-"यदप्येषां संयमित्वेऽपि पड्लेश्याभिधानं तदप्याद्यानां भावपरावृत्तिमपेक्ष्य "अगारभावमायाए वा सिया पलिभागमायाए वा सिया"ला ॥२०३॥ इत्याद्यागमप्रामाण्यादविरुद्धमेवेत्यलं प्रसङ्गेन" इति । ननु यद्येवं पूर्वप्रतिपन्ने लेश्याषट्रस्यापि सम्भवस्तदा कथं न पुला For Private & Personal Use Only
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy