SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ GROGAMGA स्तोकाः । 'तेभ्यः' सकषायपुलाकजघन्यपर्यायेभ्यः पुलाकस्य ते पर्याया उत्कृष्टा अनन्तगुणाः ॥ ९४ ॥ बउसासेवीण समा, जहन्नया तेहिं पुण अणंतगुणा । उक्किट्ठा ते बउसासेविकसाईणऽणंतगुणा ॥९५॥ 8] 'बउसासेवित्ति । वकुशासेविनोर्जघन्याः पर्यायाः 'समाः' परस्परं तुल्याः, तेभ्यः पूर्वोक्तेभ्यः पुनरनन्तगुणाः । बकुशा सेविकषायिणामुत्कृष्टाः 'ते' पर्यायाः पुनरनन्तगुणाः क्रमेण द्रष्टव्याः ॥ ९५ ॥ अजहन्नुक्कोस समा, णिग्गंथसिणायगाण दुण्हं पि । पुविल्लेहितो पुण, अणंतगुणिया इमे हुंति ॥९॥ 5 'अजहन्नुक्कोस'त्ति । अजघन्योत्कृष्टाः सन्तः 'समाः' परस्परं तुल्याः पर्याया निर्ग्रन्थस्नातकयोईयोरपि । 'पूर्वेभ्यः' पुला-2 कादिपर्यायेभ्यः पुनः 'इमे' निर्ग्रन्थस्नातकपर्याया अनन्तगुणिता भवन्ति ॥९६॥ उक्तं निकर्षद्वारम् । अथ योगद्वारमाह-13 जोगो मणमाईओ, तत्थ चउण्हं हवंति तिणि वि ते। हायस्स होइ भयणा,जंसोजोगी अजोगीय९७४ योगद्वारम् IN 'जोगो'त्ति। 'योगः' मनआदिको जीवव्यापारः, मनोयोगो वाग्योगः काययोगश्चेति त्रिविध इत्यर्थः । तत्र 'चतुर्णा' पुला-18 151 कबकुशकुशीलनिर्ग्रन्थानां त्रयोऽपि 'ते' योगा भवन्ति । स्नातकस्य पुनः भजना' कदाचिद् योगत्रयवत्त्वं कदाचिच्च नेत्यर्थः, दतथा चाह-यत् 'सः स्नातको योगी अयोगी च भवति, तदिदमुक्तम्-"मणवयकाइयजोगा, एए उसिणायओ अजोगी वि"त्ति ॥ ९७ ॥ उक्तं योगद्वारम् । अथोपयोगद्वारमाह उपयोगद्वासागाराणागारो, उवओगो ते उ दो वि सवेसि । कोहाइआ कसाया, ते पुण चउरो वि आइतिए ॥ ९८॥ 549HARASSSSS रम् JainEducation international For Private Personal use only
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy