SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ चतुर्थो ल्लास: खोपज्ञव- सस्स । एवं सिणायस्स वि"त्ति । केचित्तु प्रतिसेवनापुलाकापेक्षयाऽप्ययं पदस्थानपतित इत्याहुः । बकुशश्च स्वस्थाने पर- गुरुतत्त्वत्तियतः|| स्थाने च प्रतिसेविकषायिणोरपेक्षया स्यात्तुल्यः, षट्स्थानपतितो वा हीनत्वाधिकत्वाभ्यां प्रागुक्कदिशा भावनीयः ॥ ९१॥ विनिश्चयः पुलयाओऽणतगुणो, णियंठण्हाएहिं णंतगुणहीणो। एवं सेविकसायी, कसायवि पुलाय छट्ठाणी ॥९॥ ॥२०॥ 'पुलयाउ'त्ति । पुलाकादनन्तगुणाधिकश्चारित्रपर्यायैः निर्ग्रन्थस्नातकेभ्यस्त्वनन्तगुणहीनो द्रष्टव्यः । एवं 'सेविकषायि-18 Pणावपि' प्रतिसेवकषायकुशीलावपि स्वस्थाने तुल्यौ षट्रस्थानपतितौ च, परस्थानेऽपि प्रत्येकं वकुशादिभिस्तथा निर्ग्रन्थस्ना तकाभ्यां स्वनन्तगुणहीनौ, पुलाकात्प्रतिसेवकश्चानन्तगुणाधिकः, केवलं 'कषायवान्' कषायकुशीलः पुलाकापेक्षया षट्स्थानीयः, हीनत्वाधिक्याभ्यां षट्स्थानपतितः॥१२॥ |णिग्गंथसिणायाणं, दोण्ह वि तुल्लत्तणं तु सट्ठाणे । परठाणेऽणंतगुणब्भहिअत्तं होइ इयरेहिं ॥ ९३ ॥ HI 'णिगंथ'त्ति । निर्ग्रन्थस्नातकयोद्धयोरपि तु स्वस्थाने तुल्यत्वम् , एकसंयमस्थानवर्त्तित्वात् । परस्थाने तु 'इतरेभ्यः' ६ पुलाकादिभ्योऽनन्तगुणाभ्यधिकत्वं भवति, विशुद्धतरसंयमपर्यायवत्त्वात् ॥ ९३ ॥ पर्यवाधिकारात्तेपामेव जघन्यादिभेदानां पुलाकादिसम्बन्धिनामल्पत्वादि प्ररूपयन्नाह पर्यवाणामसकसायपुलायाणं, जहन्नया पज्जवा समा थोवा । तेहिंतोऽणंतगुणा, उकिट्ठा ते पुलायस्स ॥ ९४ ॥ त्पत्वादि zi 'सकसाय'त्ति । 'सकषायपुलाकयोः' कषायकुशीलपुलाकनिम्रन्थयोर्जघन्याः पर्यायाः समाः' परस्परं तुल्याः, ते च सर्व- ॥२०॥ CAUSAHASRA Main Education International For Private & Personal use only
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy