________________
स्वोपज्ञ त्तियुतः चतुर्थो
॥१९९॥
ROSSROCISESSA
भागहारलब्धशतस्य १०० तत्र प्रक्षेपे दश सहस्राणि जायन्ते, ततोऽसौ द्वितीयपुलाकः सर्वजीवानन्तभागहारलब्धेन गुरुतत्त्वशतेन हीन इत्यनन्तभागहीनः १। पूर्वोक्तपर्यायराशेर्दशसहस्रमानस्य लोकाकाशप्रदेशपरिमाणेनासङ्ख्येयकेन कल्पनया विनिश्चयः पञ्चाशत्प्रमाणेन भागे हृते लब्धे द्वे शते, द्वितीयप्रतियोगिपुलाकचरणपर्यवाग्रं नव सहस्राण्यष्टौ शतानि .., पूर्वभा-8 गलब्धायां द्विशत्यां तत्र प्रक्षिप्तायां दश सहस्राणि भवन्तीत्यतोऽसौ द्वितीयपुलाको लोकाकाशप्रदेशपरिमाणासङ्ख्येयभागहारलब्धेन शतद्वयेन हीन इत्यसङ्ख्येयभागहीनः २ । तथा पूर्वकल्पितराशेर्दशसहस्रमितस्योत्कृष्ट सङ्ख्येयकेन कल्पनया 2 दशकपरिमाणेन भागे हृते लब्धं सहस्रम् , द्वितीयप्रतियोगिपुलाकचरणपर्ययाग्रं नव सहस्राणि९०००, पूर्वभागलब्धे च सहने : तत्र प्रक्षिप्ते दश सहस्राणि भवन्ति, ततोऽसावुत्कृष्टसङ्ख्येयभागहारलब्धेन सहस्रेण हीन इति सङ्ख्येयभागहीनः ३ । तथैकस्य पुलाकस्य चरणपर्यवाग्रं सहस्रदशकं कल्पितम् , द्वितीयप्रतियोगिपलाकचरणपर्यवाग्रं सहस्रम्, ततश्चोत्कृष्टसखथेयकेन कल्पनया दशकपरिमाणेन गुणकारेण गुणितः सहस्रो राशिर्जायते दश सहस्राणि, स च तेनोत्कृष्टसद्धयेयकेन कल्पनया दशपरिमाणेन गुणकारेण हीनोऽनभ्यस्त इति सङ्ख्येयगुणहीनः ४ । तथैकस्य पुलाकस्य चरणपर्यवाग्रं कल्पनया दश सहस्राणि, द्वितीयप्रतियोगिपुलाकचरणपर्यवाग्रं द्वे शते, ततश्च लोकाकाशप्रदेशपरिमाणेनासद्धयेयकेन कल्पनया पञ्चाशत्प्रमाणेन गुणकारेण गुणितो द्विशतिको राशिर्जायते दश सहस्राणि, स च तेन लोकाकाशप्रदेशप्रमाणासङ्ख्येयकेन कल्पनया पञ्चाशत्प्रमाणेन गुणकारेण हीनोऽनभ्यस्त इत्यसङ्ख्येयगुणहीनः ५। तथैकस्य पुलाकस्य चरणपर्यवाग्रं कल्पनया | ॥१९९॥ सहस्रदशकम् , द्वितीयप्रतियोगिपुलाकचरणपर्यवाग्रं च शतम् , ततश्च सर्वजीवानन्तकेन कल्पनया शतपरिमाणेन गुण
562
For Private & Personal use only
wrana.jainelibrary.org.