SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ ROCCASER-GARCASCORROR ये-"उकोसओ णियंठो, जहण्णओ चेव होइ णायवो । अजहण्णमणुक्कोसा, होति णियंठा असंखिजा ॥१॥" शान्ति-181 मायोऽप्याह:-"असहयेयानि संयमस्थानानि कषायनिमित्तानि भवन्ति । तत्र सर्वजघन्यानि लब्धिस्थानानि पुलाककषायकुशीलयोः, तौ युगपदसङ्ख्येयस्थानानि गच्छतः। ततः पुलाको व्युच्छिद्यते । कषायकुशीलस्ततोऽसद्धयेयानि स्थानान्येकाकी गच्छति । ततः कषायकुशीलप्रतिसेवनाकुशीलबकुशा युगपदसङ्ख्येयानि स्थानानि गच्छन्ति । ततो बकुशो व्युच्छिद्यते । ततोऽप्यसङ्ख्येयानि स्थानानि गत्वा प्रतिसेवनाकशीलोब्युच्छिद्यते । ततोऽसङ्खयेयानि स्थानानि गत्वा कषायकुशीलो व्युच्छिद्यते । अत ऊर्द्धमकषायस्थानानि निम्रन्थः प्रतिपद्यते । सोऽप्यत्येयानि स्थानानि गत्वा ब्युच्छिद्यते" इति ॥ ८८ ॥ ८९ ॥ उक्तं संयमद्वारम् । अथ निकर्षद्वारमाहसंजोअणं णिगासो, पुलओ सट्टाणि तत्थ पुलयसमो।हीणहिओ छट्ठाणा, परठाणि कसाइणो एवं ॥ ९०९। | 'संजोअणं'ति । 'संयोजन' सजातीयविजातीयप्रतियोगिकतुल्यत्वादिधर्मसङ्घट्टनं निकर्षः । तत्र विचार्यमाणे स्वस्थाने | सजातीये प्रतियोगिनि पुलाकः पुलाकेन तुल्यः, तुल्यविशुद्धिकपर्यवयोगात् , हीनस्तदपेक्षयाऽविशुद्धिपर्यवयोगात् , अधिक-2 |श्च तदपेक्षया विशुद्धपर्यवयोगात् । तत्र हीनोऽधिकश्च 'षट्स्थानात्' षट्स्थानकमाश्रित्य ज्ञेयस्तथाहि-अनन्तभागहीनो- षट्स्थान| १ऽङ्खयेयभागहीनः २ सङ्ख्येयभागहीनः ३ सङ्ख्येयगुणहीनो४ऽसङ्ख्येयगुणहीनो५ऽनन्तगुणहीनश्च ६ इति। तथाहि-अस- कानि झावस्थापनया पुलाकस्योत्कृष्टसंयमस्थानपर्यवाग्रं दश सहस्राणि १००००, तस्य सर्वजीवानन्तकेन शतपरिमाणतया कल्पितेन भागे हृते शतं लब्धम् १००, द्वितीयप्रतियोगिपुलाकचरणपर्यवाग्रं नव सहस्राणि नवशताधिकानि:, पूर्व निकर्षद्वारम गुरुत. ३४ | Jain Education Intematon For Private Personal use only
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy