SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ व 'वउसपडिसेवगाणं ति । वकुशप्रतिसेवकयोः पूर्वाणि दशैव भवन्त्युत्कर्षतः । 'निर्ग्रन्थकषायिणोः' निर्ग्रन्थकषायकुशी लयोश्चतुर्दश पूर्वाण्युत्कर्षतो भवन्ति । 'स्नातः' स्नातकः श्रुतातीतः, केवलज्ञानोदये श्रुतज्ञानविगमात् , “नट्ठम्मि य । छाउमथिए नाणे” इति वचनात् ॥ ६८ ॥ उक्तं ज्ञानद्वारम् । अथ तीर्थद्वारमाहतित्थं चाउवण्णे, संघे ठविअम्मि होइ तत्थ पुणो। तित्थम्मि तिणि पढमा, तित्थातित्थे उअंततिय॥६९/ तीर्थद्वारम् 'तित्यति । तीर्यतेऽनेन संसारसागर इति 'तीर्थ' प्रवचनम् , तदाधारत्वाच्च चतुर्विधः श्रमणसङ्घोऽपि तीर्थमुच्यते, तत इदमाह-चतुर्वर्णे सङ्घ स्थापिते सति तीर्थ भवति । तत्र पुनर्विचार्यमाणे 'त्रयः प्रथमाः' पुलाकबकुशप्रतिसेवनाकुशीलाः मा निर्ग्रन्थास्तीर्थे भवन्ति । 'अन्त्यत्रिकं तु' कषायकुशीलनिग्रन्थस्नातकाख्यं तीर्थातीर्थयोर्भवति । अतीर्थे च भवन्त एते तीर्थकराः स्युः प्रत्येकबुद्धा वा, तदुक्तं भगवत्याम्-"पुलाए णं भंते ! किं तित्थे होज्जा अतित्थे होजा? गोयमा! * तित्थे होजा णो अतित्थे होज्जा । एवं बउसे वि पडिसेवणाकुसीले वि । कसायकुसीले पुच्छा, गोयमा ! तित्थे वा होजा है अतित्थे वा होज्जा । जइ अतित्थे होज्जा किं तित्थकरे होजा पत्तेअबुद्धे होजा? गोयमा! तित्थकरे वा होजा पत्तेय दबुद्धे वा होजा । एवं णियंठे वि, एवं सिणाए वि"त्ति ॥ ६९ ॥ ग्रन्थान्तरव्याख्याविशेषमाहसवेसु वि तित्थेसुं, होति पुलागाइया णियंठ त्ति । खुड्डागणियंठिज्जे, णिदंसियं तित्थदारम्मि॥७०॥ रम् 'सबेसु वित्ति । सर्वेष्वपि तीर्थेषु पुलाकादयो निर्ग्रन्था भवन्तीति क्षुल्लकनिग्रन्थीऽयेध्ययने तीर्थद्वारे निदर्शितम् । RUARKARSAARCROCE व्याख्यान्त For Private & Personal Use Only
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy