SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ गुरुतत्त्वविनिश्चयः कल्पद्वारम् स्वोपज्ञवृ- 'रागो'त्ति । रागो नाम कपायोदयोऽत्राधिकृतो न तु साभिष्वङ्गं चित्तम् । अप्रमत्तादौ माध्यस्थ्यदशायां तदभावेऽपि त्तियुतः सरागत्वस्यैव व्यवहारात् । तत्र पुलाकवकुशी 'कुशीलभेदी च' प्रतिसेवनाकुशीलकषायकुशीलाख्यौ सरागौ । निग्रन्थस्नाचतुर्थो तको च गतरागी, तयोः कषायोदयाभावात् । केवलं निर्ग्रन्थ उपशान्तकषायवीतरागः क्षीणकषायवीतरागो वा, स्वात॥१८९॥ । कश्च क्षीणकषायवीतराग एवेति विशेषः ।। ५० ॥ उक्तं रागद्वारम् । अथ कल्पद्वारमाहकप्पोठियाऽठियप्या, जिणकप्पाई व तत्थ सवे वि। कप्पे ठिएऽठिए चिय, पढमो तह थेरकम्पम्मि॥५१॥ 'कप्पो त्ति । कल्पः स्थितास्थितात्मा द्विविधः । 'तत्र' आचेलक्यादिषु दशसु पदेष्ववश्यमवस्थाने स्थितकल्पः प्रथमपश्चिमतीर्थकरसाधूनाम् । अनियततयाऽवस्थाने चैतेषु स्थितास्थिततयाऽस्थितकल्पो मध्यमतीर्थकरसाधूनाम् । 'वा' अथवा 'जिनकल्पादिः' जिनकल्पः स्थविरकल्पश्चेत्यर्थः, 'तत्र' कल्पद्वारे वक्तव्ये 'सर्वेऽपि' पुलाकादयः स्थितेऽस्थिते च हकल्पे भवन्ति, सर्वतीर्थकरकाले तेषां भावात् । इदं च स्थितास्थितकल्पविचारमाश्रित्योक्तम् । जिनकल्पस्थविरकल्पविचारे। तुच्यते-'तथा' इति समुच्चये, 'प्रथमः' पुलाकनिर्ग्रन्थः स्थविरकल्प एव भवति न तु जिनकल्पः कल्पातीतो वा, तदुक्तं पञ्च निग्रन्थ्याम्-"पढमो उ थेरकप्पे"त्ति। उत्तराध्ययनवृत्तौ तु-"स्थविरकल्पादिरूपकल्पापेक्षया तु पुलाकः स्थविरकल्पे हवा जिनकल्पे वा न तु कल्पातीतः, तथा चागमः-'पुलाए णं भंते ! किंजिणकप्पे होजा थेरकप्पे होजा कप्पातीते होजा? गोअमा! जिणकप्पे वा होजा थेरकप्पे वा होजा णो कप्पातीते होजत्ति । अन्ये त्वाहः-स्थविरकल्प एव" इति मतद्वयं लिखितमस्ति । पाठस्तु प्रज्ञप्ती-“णो जिणकप्पे होजा थेरकप्पे होजाणो कप्पातीते होजा" इत्येवं दृश्यते । वृत्ती For Private & Personal use only तामा ॥१८९॥ Jain Education brary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy