________________
गुरुतत्त्वविनिश्चयः
कल्पद्वारम्
स्वोपज्ञवृ- 'रागो'त्ति । रागो नाम कपायोदयोऽत्राधिकृतो न तु साभिष्वङ्गं चित्तम् । अप्रमत्तादौ माध्यस्थ्यदशायां तदभावेऽपि त्तियुतः
सरागत्वस्यैव व्यवहारात् । तत्र पुलाकवकुशी 'कुशीलभेदी च' प्रतिसेवनाकुशीलकषायकुशीलाख्यौ सरागौ । निग्रन्थस्नाचतुर्थो
तको च गतरागी, तयोः कषायोदयाभावात् । केवलं निर्ग्रन्थ उपशान्तकषायवीतरागः क्षीणकषायवीतरागो वा, स्वात॥१८९॥
। कश्च क्षीणकषायवीतराग एवेति विशेषः ।। ५० ॥ उक्तं रागद्वारम् । अथ कल्पद्वारमाहकप्पोठियाऽठियप्या, जिणकप्पाई व तत्थ सवे वि। कप्पे ठिएऽठिए चिय, पढमो तह थेरकम्पम्मि॥५१॥
'कप्पो त्ति । कल्पः स्थितास्थितात्मा द्विविधः । 'तत्र' आचेलक्यादिषु दशसु पदेष्ववश्यमवस्थाने स्थितकल्पः प्रथमपश्चिमतीर्थकरसाधूनाम् । अनियततयाऽवस्थाने चैतेषु स्थितास्थिततयाऽस्थितकल्पो मध्यमतीर्थकरसाधूनाम् । 'वा'
अथवा 'जिनकल्पादिः' जिनकल्पः स्थविरकल्पश्चेत्यर्थः, 'तत्र' कल्पद्वारे वक्तव्ये 'सर्वेऽपि' पुलाकादयः स्थितेऽस्थिते च हकल्पे भवन्ति, सर्वतीर्थकरकाले तेषां भावात् । इदं च स्थितास्थितकल्पविचारमाश्रित्योक्तम् । जिनकल्पस्थविरकल्पविचारे।
तुच्यते-'तथा' इति समुच्चये, 'प्रथमः' पुलाकनिर्ग्रन्थः स्थविरकल्प एव भवति न तु जिनकल्पः कल्पातीतो वा, तदुक्तं पञ्च
निग्रन्थ्याम्-"पढमो उ थेरकप्पे"त्ति। उत्तराध्ययनवृत्तौ तु-"स्थविरकल्पादिरूपकल्पापेक्षया तु पुलाकः स्थविरकल्पे हवा जिनकल्पे वा न तु कल्पातीतः, तथा चागमः-'पुलाए णं भंते ! किंजिणकप्पे होजा थेरकप्पे होजा कप्पातीते
होजा? गोअमा! जिणकप्पे वा होजा थेरकप्पे वा होजा णो कप्पातीते होजत्ति । अन्ये त्वाहः-स्थविरकल्प एव" इति मतद्वयं लिखितमस्ति । पाठस्तु प्रज्ञप्ती-“णो जिणकप्पे होजा थेरकप्पे होजाणो कप्पातीते होजा" इत्येवं दृश्यते । वृत्ती
For Private & Personal use only
तामा
॥१८९॥
Jain Education
brary.org